Saturday, September 07, 2024

VAKRA TUNDA CHARITAM वक्र तुंड चरितं

श्रीमुद्गलपुराणे प्रथमे खण्डे चतुर्थाध्यायान्तर्गता

शिवकृत

अथ वक्त्रतुण्डचरितं

 

श्री गुरूभ्यो नमः.  हरी ॐ 

शिव उवाच ।

नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।

विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥


लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे ।

त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥


नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च ।

नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥


अभक्तेभ्यस्तमोदाय नानाभयकराय च ।

हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥


अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते ।

अनन्तकरकर्णायानन्तोदरधराय ते ॥


नमो नमस्ते गणनायकाय ते

अनादिपूज्याय च सर्वरूपिणे ।

अखण्डलीलाकरपूर्णमूर्तये

महोत्कटायास्तु नमो महात्मने ॥


आदौ च निर्माय विधिं रजोमयं

तेनैव सृष्टिं विदधासि देव ।

सत्त्वात्मकं विष्णुमथो हि मध्ये

निर्माय पासि त्वमखण्डविक्रम ॥


अन्ते तमोरूपिणमेव सृष्ट्वा

शम्भुं स्वशक्त्या हरसि त्वमाद्य ।

एवंविधं त्वां प्रवदन्ति वेदाः

तं वै गणेशं शरणं प्रपद्ये ॥


मायामयं वै गुणपं तु सृष्ट्वा

तस्मात्पुरस्त्वं गणराज चादौ ।

स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या

च वुद्ध्या सहितः परेश ॥


तं त्वां गणेशं शरणं प्रपद्ये

स्थितं सदा हृत्सु च योगिनां वै ।

वेदैर्न वेद्यं मनसा न लभ्यं

तं वक्रतुण्डं हृदि चिन्तयामि ॥


अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो ।

शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥


नानैश्वर्ययुता देवी सा गता गणप प्रभो ।

अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥


निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् ।

शत्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥


शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर ।

अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥


ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः ।

उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥


अहो पश्य च मां शम्भो किं शोचसि महेश्वर ।

भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥


अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले ।

तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥


अधुना ते गतो मोहो मदीया स्मृतिरागता ।

ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥


हिमाचलसुता देवी भविष्यति न संशयः ।

वृणोषि त्वं सतीं तां वै पार्वतीं च पुनःशिव ॥


रमसे च तया सार्धं मत्तया भावितो दृढम् ।

ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥


स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव ।

इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥


इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्त्रतुण्डचरिते

चतुर्थाध्यायान्तर्गता शिवकृता गणेशस्तुतिः समाप्ता ॥

No comments:

Post a Comment