Sunday, November 16, 2025

Venkatesh Prapatti. श्री वेङ्कटेश प्रपत्ति ( शरणं प्रपद्दै )

                                                 श्री वेङ्कटेश प्रपत्ति

श्री गुरुभ्यो नमः हरी ॐ 

ईशानां जगतोऽस्य वेङ्कटपते र्विष्णोः परां प्रेयसीं

तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षान्ति संवर्धिनीम् ।

पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं

वात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥


श्रीमन् कृपाजलनिधे कृतसर्वलोक

सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।

स्वामिन् सुशील सुल भाश्रित पारिजात

श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 2 ॥


आनूपुरार्चित सुजात सुगन्धि पुष्प

सौरभ्य सौरभकरौ समसन्निवेशौ ।

सौम्यौ सदानुभनेऽपि नवानुभाव्यौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 3 ॥


सद्योविकासि समुदित्त्वर सान्द्रराग

सौरभ्यनिर्भर सरोरुह साम्यवार्ताम् ।

सम्यक्षु साहसपदेषु विलेखयन्तौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 4 ॥


रेखामय ध्वज सुधाकलशातपत्र

वज्राङ्कुशाम्बुरुह कल्पक शङ्खचक्रैः ।

भव्यैरलङ्कृततलौ परतत्त्व चिह्नैः

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 5 ॥


ताम्रोदरद्युति पराजित पद्मरागौ

बाह्यैर्-महोभि रभिभूत महेन्द्रनीलौ ।

उद्य न्नखांशुभि रुदस्त शशाङ्क भासौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 6 ॥


स प्रेमभीति कमलाकर पल्लवाभ्यां

संवाहनेऽपि सपदि क्लम माधधानौ ।

कान्ता नवाङ्मानस गोचर सौकुमार्यौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 7 ॥


लक्ष्मी मही तदनुरूप निजानुभाव

नीकादि दिव्य महिषी करपल्लवानाम् ।

आरुण्य सङ्क्रमणतः किल सान्द्ररागौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 8 ॥


नित्यानमद्विधि शिवादि किरीटकोटि

प्रत्युप्त दीप्त नवरत्नमहः प्ररोहैः ।

नीराजनाविधि मुदार मुपादधानौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 9 ॥


"विष्णोः पदे परम" इत्युदित प्रशंसौ

यौ "मध्व उत्स" इति भोग्य तयाऽप्युपात्तौ ।

भूयस्तथेति तव पाणितल प्रदिष्टौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 10 ॥


पार्थाय तत्-सदृश सारधिना त्वयैव

यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।

भूयोऽपि मह्य मिह तौ करदर्शितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 11 ॥


मन्मूर्थ्नि कालियफने विकटाटवीषु

श्रीवेङ्कटाद्रि शिखरे शिरसि श्रुतीनाम् ।

चित्तेऽप्यनन्य मनसां सममाहितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 12 ॥


अम्लान हृष्य दवनीतल कीर्णपुष्पौ

श्रीवेङ्कटाद्रि शिखराभरणाय-मानौ ।

आनन्दिताखिल मनो नयनौ तवै तौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 13 ॥


प्रायः प्रपन्न जनता प्रथमावगाह्यौ

मातुः स्तनाविव शिशो रमृतायमाणौ ।

प्राप्तौ परस्पर तुला मतुलान्तरौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 14 ॥


सत्त्वोत्तरैः सतत सेव्यपदाम्बुजेन

संसार तारक दयार्द्र दृगञ्चलेन ।

सौम्योपयन्तृ मुनिना मम दर्शितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 15 ॥


श्रीश श्रिया घटिकया त्वदुपाय भावे

प्राप्येत्वयि स्वयमुपेय तया स्फुरन्त्या ।

नित्याश्रिताय निरवद्य गुणाय तुभ्यं

स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16 ॥


इति श्रीवेङ्कटेश प्रपत्तिः

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment