Friday, April 25, 2025

Akhilandeshwari Stotram श्री अखिलांडेश्वरी स्तोत्रम्

               ॥ अथ श्री अखिलाण्डेश्वरी स्तोत्रम्॥

श्री गुरुभ्यो नमः हरी: ॐ 
ओं‍कारार्णवमध्यगे त्रिपथगे ओं‍कारबीजात्मिके
ओं‍कारेण सुखप्रदे शुभकरे ओं‍कारबिन्दुप्रिये।
ओं‍कारे जगदम्बिके शशिकले ओं‍कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥१॥

ह्रीं‍कारार्णववर्णमध्यनिलये ह्रीं‍कारवर्णात्मिके।
ह्रीं‍काराब्धिसुचारुचान्द्रकधरे ह्रीं‍कारनादप्रिये।
ह्रीं‍कारे त्रिपुरेश्वरी सुचरिते ह्रीं‍कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥२॥

श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरि
श्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये।
श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥३॥

कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिके
कल्याणी जगदीश्वरी भगवती कादम्बवासप्रिये।
कामाक्षी सकलेश्वरी शुभकरे क्लीङ्कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥४॥

नादे नारदतुम्बुरादिविनुते नारायणी मङ्गले
नानालङ्कृतहारनूपुरधरे नासामणीभासुरे।
नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥५॥

श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रिये
शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने।
शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥६॥

माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वले
माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि।
मान्धातृप्रमुखादिपूजितपदे मन्त्रार्थसिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥७॥

तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयि
नादे नादमयी सदाशिवमयी तत्त्वार्थसारात्मिके।
शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि॥८॥

कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि।
धराधरसुते देवि मङ्गलं कुरु शङ्करि॥९॥

ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने।
तेषां च धनमायुष्यमारोग्यं पुत्रसम्पदः ॥१०॥

॥इति श्री अखिलाण्डेश्वरी स्तोत्रम् संपूर्णं ॥
श्री जम्बुकेश्वर मंदिर तिरुवायुरु  सौजन्य

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment