Monday, August 11, 2025

Ardhanari Nari Nateshwara Stotram श्री अर्धनारी नटेश्वर स्तोत्रम्

अथ श्री आदिशंकराचार्य विरचित 
श्री अर्धनारी नटेश्वर स्तोत्रम्




श्री गुरुभ्यो नमः हरी: ॐ 

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।

धम्मिल्लकायै च जटाधराय 

नम: शिवायै च नम: शिवाय ॥ १ ॥


कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय ।

कृतस्मरायै विकृतस्मराय 

नम: शिवायै च नम: शिवाय ॥ २ ॥


चलत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणीनूपुराय ।

हेमांगदायै भुजगांगदाय 

नम: शिवायै च नम: शिवाय ॥ ३ ॥


विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय ।

समेक्षणायै विषमेक्षणाय 

नम: शिवायै च नम: शिवाय ॥ ४ ॥


मन्दारमालाकलितालकायै कपालमालांकितकंधराय।

दिव्याम्बरायै च दिगम्बराय 

नम: शिवायै च नम: शिवाय ॥ ५ ॥


अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय 

नम: शिवायै च नम: शिवाय ॥ ६ ॥


प्रपंचसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।

जगज्जनन्यैजगदेकपित्रे 

नम: शिवायै च नम: शिवाय ॥ ७ ॥


प्रदीप्तरत्नोज्ज्वलकुंडलायै स्फुरन्महापन्नगभूषणाय ।

शिवान्वितायै च शिवान्विताय 

नम: शिवायै च नम: शिवाय ॥ ८ ॥


स्तोत्र पाठ का फल

एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धि: ॥ ९ ॥


॥ इति श्री मद्आदिशंकराचार्य विरचित अर्धनारी नटेश्वर स्तोत्रम् सम्पूर्णम् ॥ श्री कृष्णार्पणमस्तु

No comments:

Post a Comment