Wednesday, December 24, 2025

BOOK Birthday Celebration जन्म दिन पूजा पद्धति ಜನ್ಮ ದಿನ ಪೂಜಾ ವಿಧಿ

जन्म दिन पूजा पद्धति ಜನ್ಮ ದಿನ ಪೂಜಾ ವಿಧಿ 

जन्मदिनमिदम् अयि प्रिय सुते | शंतनोतु हि सर्वदा मुदम् || प्रार्थयामहे भव शतायु:  | ईश्वर सदा त्वाम् च रक्षतु || पुण्य कर्मणा कीर्तिमार्जय | जीवनम् तव भवतु सार्थकम् || 

No comments:

Post a Comment