Thursday, June 20, 2024

*Govinda Ashtakam 2 गोविंद अष्टकम 2

              अथ श्री गोविंद अष्टकम 2

श्री गुरुभ्यो नमः  हरिः ॐ 

चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे 
1।।

महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् । मनोज्ञं सुज्ञानं मुनिजन निधानं ध्रुवपदं । सदा 
तं गोविन्दं परमसुखकन्दं भजत रे  ।।2।।

धिया धीरैध्र्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् । मनोमानामेयं सपदि ह्रदि नेयं नवतनुं । सदा 
तं गोविन्दं परम सुखकन्दं भजत रे  ।।3।।

महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।  कलातीतं कालं गतिहतमरालं मुररिपुं । सदा 
तं गोविन्दं परमसुखकन्दं भजत रे  ।।4।।

नभोबिम्बस्फ़ीतं निगमगणगीतं समगतिं सुरौघै: सम्प्रीतं दितिजविपरीतं पुरिशयम् । गिरां मार्गातीतं स्वदित नवनीतं नयकरं । सदा  
तं गोविन्दं परमसुखकन्दं भजत रे  ।।5।।

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् । खगेशं नागेशं निखिलभुवनेशं नगधरं । सदा
 तं गोविन्दं परमसुखकन्दं भजत रे ।।6।।

रमाकान्तं कान्तं भवभयभयान्तं भव सुखं दुराशान्तं शान्तं निखिलह्रदि भान्तं भुवनपम्। विवादान्तं दान्तं दनुज निचयान्तं सुचरितं । सदा 
तं गोविन्दं परमसुखकन्दं भजत रे ।।7।।

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् । स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं । सदा   
तं गोविन्दं परमसुखकन्दं भजत रे  ।।8।।

गदापाणेरेतद्दुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् । स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिन: परं विष्णो: स्थानं व्रजति खलु वैकुण्ठभुवनम् ।।9।।

   इति श्री गोविंद अष्टकम 2 संपूर्णं 
           श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment