( ಉಮಾ ಶಂಕರ ಸಂವಾದೇ )
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ
ಏಕದಾ ಸುಖಮಾಸೀನಂ ಶಂಕರಂ ಲೋಕ ಶಂಕರಂ|
ಶ್ರೀ ಪಾರ್ವತ್ಯುವಾಚ -
ಭಗವನ್ ದೇವದೇವೇಶ ಶಂಭೋ ಶಂಕರ ಶಾಶ್ವತ |
ಸಂಗ್ರಾಮೇ ಸಂಕಟೇ ಘೋರೇಭೂತ ಪ್ರೇತಾದಿಕೇ ಭಯೇ ||
ದಾರಿದ್ರ್ಯೇ ಮಹತಿ ಪ್ರಾಪ್ತೇ ಕುಷ್ಠರೋಗೇ ಜ್ವರೇ ಭ್ರಮೇ|
ಶೋಕಾಕುಲೇಷು ಮತ್ರ್ಯೇಷು ಕೇನ ರಕ್ಷಾಭವೇದ್ಧ್ರುವಂ ||
ಶ್ರೀರುದ್ರ ಉವಾಚ ||
ಶ್ರುಣು ದೇವಿ ಪ್ರವಕ್ಷ್ಯಾಮಿ ಲೋಕಾನಾಂ ಹಿತಕಾಮ್ಯಯಾ ||
ಕವಚಂ ಕಪಿನಾಥಸ್ಯ ವಾಯುಪುತ್ರಸ್ಯ ಧೀಮಥಃ |
ಉದ್ಯದಾದಿತ್ಯ ಸಂಕಾಶಂ ಉದಾರ ಭುಜವಿಕ್ರಮಂ |
ಶ್ರೀರಾಮಹೃದಯಾನಂದಂ ಭಕ್ತ ಕಲ್ಪ ಮಹೀರುಹಂ|
ಶ್ರೀರಾಮ ರಾಮ ರಾಮೇತಿ ರಮೇ ರಾಮೇ ಮನೋರಮೇ |
ಉಲ್ಲಂಘ್ನ ಸಿಂಧೋಸ್ಸಲಿಲಂ ಸಲೀಲಂ
ಮನೋಜವಂ ಮಾರುತತುಲ್ಯವೇಗಂ
ಅಸ್ಯ ಶ್ರೀಮದ್ ಆಂಜನೇಯ ಸ್ತೋತ್ರ
ಧ್ಯಾನಂ :
ಹನುಮಾನಂಜನಾಸೂನುಃ ವಾಯುಪುತ್ರೋ ಮಹಾಬಲಃ |
ಉದಧಿಕ್ರಮಣಶ್ಚ್ಛೈವ ಸೀತಾಶೋಕವಿನಾಶನಃ |
ಏವಂ ದ್ವಾದಶನಾಮಾನಿ ಕಪೀಂದ್ರಸ್ಯ ಮಹಾತ್ಮನಃ |
ತಸ್ಯ ಮೃತ್ಯು ಭಯಂ ನಾಸ್ತಿ ಸರ್ವತ್ರ ವಿಜಯಿ ಭವೇತ್ |
ಕುಂದಲದ್ವಯ ಸಂಶೋಭಿ ಮುಖಾಂಭೋಜಂ ಹರಿಂ ಭಜೇತ್ ||5||
ಆಂಜನೇಯ ಮತಿಪಾಲಾನನಂ ಕಾಂಚನಾದ್ರಿ ಕಮನೀಯ ವಿಗ್ರಹಂ
ಯತ್ರ ಯತ್ರ ರಘುನಾಥಕೀರ್ತನಂ ತತ್ರ ತತ್ರ ಕೃತಮಸ್ತಕಾಂಜಲಿಂ |
ವಿಜಯಂ ಲಭತೇ ಸತ್ಯಂ ಪರಂಸೌಖ್ಯ ಮವಾಪ್ನುಯಾತ್ |
ಸಿಂಹಾವ್ಯಾಘ್ರ ಭಯಪ್ರಾಪ್ತೇ ಶತ್ರು ಶಸ್ತಾಸ್ತ್ರ ಪಂಜರೇ|
ಶತವಾರಂ ಪಠೇನ್ನಿತ್ಯಂ ಮಂಡಲಂ ಭಕ್ತಿತತ್ಪರಃ |
ಅಪರಾಜಿತ ಪಿಂಗಾಕ್ಷ ನಮಸ್ತೇ ರಾಮಪೂಜಿತ |
ಆಯುಃ ಪ್ರಜ್ಞಾಯಶೋ ಲಕ್ಷ್ಮೀಃ ಶ್ರದ್ಧಾಪುತ್ರಾಃ ಸುಶೀಲತಾ|
ದೀನೇಮಯಿ ದಯಾಂ ಕೃತ್ವಾ ಮಮದುಃಖಂ ವಿನಾಶಯ |
ಪಟ್ಟಿತ್ವತ್ಪಾದಪಂಕಜ ದ್ವಂದ್ವಂ ವಿನಾನಾನ್ಯಂ ಭಜಾಮ್ಯಹಂ |
ಮಾತಾ ತ್ವಂಚ ಪಿತಾ ತ್ವಂಚ ಭ್ರಾತಾ ತ್ವಂ ಚ ಪ್ರಭುರ್ಮಮ |
ನಾನಾ ವಿಘ್ನಾಂಶ್ಚ ರೋಗಾಂಶ್ಚ ನಾಶಯ ತ್ವಂ ಸದಾ ಮಮ|
ರಾಜದ್ವಾರೇ ಮಹಾಘೋರೇ ಭಯಂ ನೈವಾರಿ ಸಂಕಟೇ|
ಇತಿ ಶ್ರೀ ರಾಮಚಂದ್ರ ಋಷಿ ವಿರಚಿತ
( ಉಮಾ ಶಂಕರ ಸಂವಾದೇ ) ಶ್ರೀ ಮದ್ಆಂಜನೇಯ ಕವಚಮ್ ಸಂಪೂರ್ಣಂ
|| ಶ್ರೀಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು ||
श्री रामचंद्र ऋषि विरचितम्
( उमा शंकर संवादे )
श्री आंजनेय कवचम्
श्री गुरुभ्यो नमः हरिः ओं
एकदा सुखमासीनं शंकरं लोक शंकरं। प्रप्रच्छ पार्वती भक्त्या कर्पूर धवळं शुभं ॥
श्री पार्वत्युवाच -
भगवन् देवदेवेश शंभो शंकर शाश्वत । महादेव जगन्नाथ शिव विश्वार्थिहारक ॥1||
संग्रामे संकटे घोरेभूत प्रेतादिके भये ॥ दुःखदावाग्नि संपत्ते बंधने व्याधि संकुले ॥2||
दारिद्र्ये महति प्राप्ते कुष्ठरोगे ज्वरे भ्रमे। चातुर्थिके सन्निपाते वाते पित्थे कफे तथा ॥3||
शोकाकुलेषु मत्र्येषु केन रक्षाभवेद्ध्रुवं ॥
श्रीरुद्र उवाच ॥
श्रुणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ॥ विभीषणाय रामेण प्रेमा दत्तं च यत्पुरा ॥ 4||
कवचं कपिनाथस्य वायुपुत्रस्य धीमथः । तद्गुह्यं संप्रवक्ष्यामि विशेषात् शृणु सुंदरि ॥5||
उद्यदादित्य संकाशं उदार भुजविक्रमं । कंपर्द कोट लावण्यं सर्वविद्या विशारदं ॥ 6||
श्रीरामहृदयानंदं भक्त कल्प महीरुहं। अभयं वरदं दोभ्र्यां कलये मारुतात्मजं ॥7||
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥8||
उल्लंघ्न सिंधोस्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः।
आदाय तेनैवददाहलंकां नमामि तं प्रांजलिर् आंजनेयं ॥9||
मनोजवं मारुततुल्यवेगं जितेंद्रिय बुद्धि मतां वरिष्ठं ।
वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शिरसा नवामि ॥ 10||
अस्य श्रीमद् आंजनेय स्तोत्र महामंत्रस्य श्रीरामचंद्र ऋषिः ।
श्री हनुमान् देवता । अनुष्टुप् छंदः श्रीरामदूत प्रित्यर्थे जपे विनियोगः ॥
ध्यानं :
हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षो मितविक्रमः ॥1||
उदधिक्रमणश्च्छैव सीताशोकविनाशनः । लक्ष्मणप्राणादाता च दशग्रीवस्य दर्पहा ॥2||
एवं द्वादशनामानि कपींद्रस्य महात्मनः । स्वाप काले पठेन्नित्यं यात्राकाले विशेषतः ॥3||
तस्य मृत्यु भयं नास्ति सर्वत्र विजयि भवेत् । स्फाटिकाभं स्वर्णकांतिं द्विभुजं च कृतांजलिं ॥4||
कुंदलद्वय संशोभि मुखांभोजं हरिं भजेत् ॥5||
आंजनेय मतिपालाननं कांचनाद्रि कमनीय विग्रहं
पारिजात तरुमूलवासिनं भावयामि पवमान नंदनं ॥6||
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिं ।
भाष्प वारिपरिपूर्ण लोचनं मारुतिं नमत राक्षसांतकं ॥7||
विजयं लभते सत्यं परंसौख्य मवाप्नुयात् ।
भूत प्रेत पिशाचाश्च ब्रह्मराक्षसदर्शने ॥8||
सिंहाव्याघ्र भयप्राप्ते शत्रु शस्तास्त्र पंजरे।
दुःखे महारणे चैव पिशाचग्रह पातके ॥9||
शतवारं पठेन्नित्यं मंडलं भक्तितत्परः ।
सर्वसौख्यमवाप्नोति त्रिसंध्यं रामपोषितः ॥10||
अपराजित पिंगाक्ष नमस्ते रामपूजित ।
प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥11||
आयुः प्रज्ञायशो लक्ष्मीः श्रद्धापुत्राः सुशीलता।
आरोग्यं देहसौख्यं च कपिनाथ नमोस्तु ते ॥12||
दीनेमयि दयां कृत्वा ममदुःखं विनाशय ।
ऐश्वयं पुत्र लाभं च लक्ष्मीं देहि सदा प्रभो ॥13||
पट्टित्वत्पादपंकज द्वंद्वं विनानान्यं भजाम्यहं ।
न्यूनातिरिक्तं यत्किंचित्तत्सर्वं क्षंतु मर्हसि ॥14||
माता त्वंच पिता त्वंच भ्राता त्वं च प्रभुर्मम ।
त्वमेव शरणं प्राप्तं रक्ष मा करुणानिधे ॥15||
नाना विघ्नांश्च रोगांश्च नाशय त्वं सदा मम।
त्रिलक्षं हनुमन्नाम योजपेत् भक्ति तत्परः ॥16||
राजद्वारे महाघोरे भयं नैवारि संकटे।
ब्रह्मराक्षसभूतानां भयलेशो न विद्यते ॥17||
इति श्री रामचंद्र ऋषि विरचित
( उमा शंकर संवादे ) श्री मद्आंजनेय कवचम् संपूर्णं
॥ श्रीकृष्णार्पणमस्तु ॥
No comments:
Post a Comment