श्री गुरुभ्यो नमः हरी ॐ
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः |
अनुष्टुप् छंदःI बुधो देवता |बुधपीडाशमनार्थं जपे विनियोगः ||
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः |
पितांबरधरः पातु पितमाल्यानुलेपनः || १ ||
पितांबरधरः पातु पितमाल्यानुलेपनः || १ ||
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः || २ ||
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः || २ ||
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम |
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः || ३ ||
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः || ३ ||
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः || ४ ||
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः || ४ ||
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु || ५ ||
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु || ५ ||
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् || ६ ||
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् || ६ ||
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् |
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् || ७ ||
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् || ७ ||
|| इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ||
No comments:
Post a Comment