Tuesday, April 22, 2025

CCHINNA MASTA STOTRAM श्री देवी छिन्नमस्ता स्तोत्रम्

                     श्री देवी छिन्नमस्ता स्तोत्रम्

श्री गुरुभ्यो नमः हरी ॐ 
श्रीगणेशाय नमः ।
आनन्दयित्रि परमेश्वरि वेदगर्भे 
मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः 
सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां 
कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते 
सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २॥ 
मायामयीं निखिलपातककोटिकूट
विद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां 
पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ- 
भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां 
ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४॥
वज्रपणुन्नहृदया समयद्रुहस्ते वैरोचने 
मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि 
दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य 
मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६॥
कालागरुभ्रमरचन्दनकुण्डगोल- 
खण्डैरनङ्गमदनोद्भवमादनीभिः । 
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय 
सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला- 
मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे ता
मीडे परं परमकर्त्रिकया समेताम् ॥ ८॥ 
कामेश्वराङ्गनिलयां कलया सुधांशो
र्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां 
त्वामाद्रिराजतनये च समानमानाः ॥ ९॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र- 
पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहूँकार
वायुवशिभिर्मनसा भजन्ति ॥ १०॥ 
शुभ्रासि शान्तिककथासु तथैव पीता 
स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि 
त्वं संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः 
पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं 
षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२॥
जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं 
विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं 
न भूतजननेऽपि जगत्सु पुंसः ॥ १३॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः 
पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः 
सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४॥
कुण्डे वा मण्डले वा शुचिरथ मनुना 
भावयत्येव मन्त्री संस्थाप्योच्चैर्जुहोति
प्रसवसुफलदैः पद्मपालाशकानाम् । 
हैमं क्षीरैस्तिलैर्वां समधुककुसुमै
र्मालतीबन्धुजातीश्वेतैरब्धं सकाना
मपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५॥ 
आज्यं मांसं सरक्तं तिलयुतमथवा 
तण्डुलं पायसं वा हुत्वा मांसं त्रिसन्ध्यं 
स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६॥
इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं 
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा 
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७॥

॥ इति श्रीशङ्कराचार्यविरचितः प्रचण्डचण्डिकास्तवराजः समाप्तः ॥

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment