
श्री गुरुभ्यो नमः हरी: ॐ
ॐ ह्रीं श्रीकालरुपिं नमस्तेस्तु सर्वपापप्रणाशक:।
त्रिपुरस्य वधार्थाय शंभुजाताय ते नम:॥
ॐ नम: कालशरीराय कालन्नुनाय ते नम:।
कालहेतो नमस्तुभ्यं कालनंदाय वै नम:॥
कालहेतो नमस्तुभ्यं कालनंदाय वै नम:॥
ॐ अखंडदंडमानाय त्वनाद्यन्ताय वै नम:।
कालदेवाय कालाय कालकालाय ते नम:॥
कालदेवाय कालाय कालकालाय ते नम:॥
ॐ निमेषादि महाकल्प कालरुपं च भैरवं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ दातारं सर्वभव्यानां भक्तानां अभयंकरं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ कर्तारं सर्वदु:खानां दुष्टानां भयवर्धनं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ हर्तारं ग्रहजातानां फलानां अघकारिणांं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ सर्वेषामेव भूतानां सुखदं शांतिमव्ययं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ कारणंसुखदु:खानां भावाभावस्वरुपिणं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ अकालमृत्युहरणं अपमृत्युनिवारणं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ कालरुपेण संसारं भक्षयंतं महाग्रहं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ दुर्निरिक्ष्यं स्थूलरोमं भीषणं दीर्घलोचनं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ ग्रहाणं ग्रहभूतं च सर्वग्रह निवारणं।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥
ॐ कालस्यवशगा: सर्वेन काल: कस्यचित वश:।
तस्मात्वां कालपुरुषं प्रणतोस्मि शनैश्चरम्॥
तस्मात्वां कालपुरुषं प्रणतोस्मि शनैश्चरम्॥
ॐ कालदेव जगत्सर्वं कालएव विलीयते।
कालरुपं स्वयं शंभु: कालात्मा ग्रहदेवतां॥
कालरुपं स्वयं शंभु: कालात्मा ग्रहदेवतां॥
ॐ चंडीशो रुद्र डाकिन्याक्रांत: चंडीश उच्यते।
विद्युदाकलितो नद्यां समारुढो रसाधिप:॥
विद्युदाकलितो नद्यां समारुढो रसाधिप:॥
ॐ चंडीश: शुकसंयुक्तो जिव्ह्या ललित:पुन:।
क्षतजस्तामशी शोभी स्थिरात्मा विद्युतयुत:॥
क्षतजस्तामशी शोभी स्थिरात्मा विद्युतयुत:॥
ॐ ह्रीं नमोन्तो मनुरित्येष शनितुष्टिकर: शिवे।
आद्यंते अष्टोत्तरशतं मनुमेनं जपेन्नर:॥
इति श्री महाकाल शनि मृत्यूंजय स्तोत्रम् संपूर्णं
आद्यंते अष्टोत्तरशतं मनुमेनं जपेन्नर:॥
इति श्री महाकाल शनि मृत्यूंजय स्तोत्रम् संपूर्णं
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment