Wednesday, September 17, 2025

Amruta Sanjivani Dhanvantari अमृतसञ्जीवन धन्वन्तरिस्तोत्रम्

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् 
श्री गुरुभ्यो नमः हरी: ॐ 

नमो नमो विश्वविभावनाय

नमो नमो लोकसुखप्रदाय ।

नमो नमो विश्वसृजेश्वराय

नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥


नमो नमस्तेऽखिललोकपाय

नमो नमस्तेऽखिलकामदाय ।

नमो नमस्तेऽखिलकारणाय

नमो नमस्तेऽखिलरक्षकाय ॥ २॥


नमो नमस्ते सकलार्त्रिहर्त्रे 

नमो नमस्ते विरुजः प्रकर्त्रे ।

नमो नमस्तेऽखिलविश्वधर्त्रे 

नमो नमस्तेऽखिललोकभर्त्रे ॥ ३॥


सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते

सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।

विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते

संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४॥


यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो

हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।

आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा

संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५॥


स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं

कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ।

चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा

संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६॥


चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ७॥


पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ८॥


धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ९॥


भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १०॥


याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ११ ॥ 

क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १२॥


रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १३॥


भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १४॥


वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १५॥


कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक् ।

सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १६॥


असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।

छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥


अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।

भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय ॥ १८ ॥


अहं न जाने किमपि त्वदन्यत्

समाश्रये नाथ पदाम्बुजं ते ।

कुरुष्व तद्यन्मनसीप्सितं ते

सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥


त्वमेव तातो जननी त्वमेव 

त्वमेव नाथश्च त्वमेव बन्धुः ।

विद्याहिनागारकुलं त्वमेव 

त्वमेव सर्वं मम देवदेव ॥ २०॥


न मेऽपराधं प्रविलोकय प्रभोऽ-

पराधसिन्धोश्च दयानिधिस्त्वम् ।

तातेन दुष्टोऽपि सुतः सुरक्ष्यते

दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१॥


अहह विस्मर नाथ न मां सदा

करुणया निजया परिपूरितः ।

भुवि भवान् यदि मे न हि रक्षकः

कथमहो मम जीवनमत्र वै ॥ २२॥


दह दह कृपया त्वं व्याधिजालं विशालं

हर हर करवालं चाल्पमृत्योः करालम् ।

निजजनपरिपालं त्वां भजे भावयालं

कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३॥


क्लीं श्रीं क्लीं श्रीं नमो भगवते

जनार्दनाय सकलदुरितानि नाशय नाशय ।

क्ष्रौं आरोग्यं कुरु कुरु ।

ह्रीं दीर्घमायुर्देहि स्वाहा  ॥ २४॥


 ॥ फलश्रुतिः॥


अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।

गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ २५॥


सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति ।

कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ २६॥


॥ इति श्री सुदर्शनसंहितोक्तं अमृतसञ्जीवनधन्वन्तरि स्तोत्रम् ॥ श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment