Wednesday, June 06, 2018

Lalitaa Sahasranaama Stotram ॥ श्रीललितासहस्रनामस्तोत्रम् ॥

Shri Lalitaa Sahasranaama Stotram ॥ श्रीललितासहस्रनामस्तोत्रम्॥
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत् सिंहासनेश्वरी ।
चिदग्नि कुण्ड सम्भूता देवकार्य समुद्यता ॥ १॥
उद्यद्भानु सहस्राभा चतुर्बाहु समन्विता ।
रागस्वरूप पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥
कनकाङ्गद केयूर कमनीय भुजान्विता ।
रत्नग्रैवेय चिन्ताक लोल मुक्ता फलान्विता ॥ ३॥
अरुणारुण कौसुम्भ वस्त्र भास्वत् कटीतटी ।
रत्न किङ्किणिका रम्य रशना दाम भूषिता ॥ ४ ॥ 
इन्द्रगोप परिक्षिप्त स्मरतूणाभ जङ्घिका ।
गूढगुल्फा कूर्मपृष्ठ जयिष्णु प्रपदान्विता ॥ ५ ॥          सिञ्जान मणिमञ्जीर मण्डित श्री पदाम्बुजा । 
मराली मन्दगमना महालावण्य शेवधिः ॥ ६ ॥
सुमेरु मध्य शृङ्गस्था श्रीमन्नगर नायिका ।
चिन्तामणि गृहान्तस्था पञ्च ब्रह्मासनस्थिता ॥ ७ ॥
महापद्माटवी संस्था कदम्बवन वासिनी ।
सुधासागर मध्यस्था कामाक्षी कामदायिनी ॥ ८ ॥
सम्पत्करी समारूढ सिन्धुर व्रज सेविता ।
अश्वारूढाधिष्ठिताश्व कोटि कोटिभिरावृता ॥ ९ ॥
कराङ्गुलि नखोत्पन्न नारायण दशाकृतिः ।
महा पाशुपतास्त्राग्नि निर्दग्धासुर सैनिका ॥ १० ॥
कामेश्वरास्त्र निर्दग्ध सभण्डासुर शून्यका ।
ब्रह्मोपेन्द्र महेन्द्रादि देव संस्तुत वैभवा ॥ ११ ॥
हर नेत्राग्नि संदग्ध काम सञ्जीवनौषधिः ।
शक्ति कूटैकतापन्न कट्यधोभाग धारिणी ॥ १२ ॥
मूल मन्त्रात्मिका मूलकूटत्रय कलेबरा ।
कुलामृतैक रसिका कुलसंकेत पालिनी ॥ १३ ॥
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचार तत्परा ॥ १४ ॥
मूलाधारैक निलया ब्रह्मग्रन्थि विभेदिनी ।
मणि पूरान्तरुदिता विष्णुग्रन्थि विभेदिनी ॥१५ ॥
आज्ञा चक्रान्तरालस्था रुद्रग्रन्थि विभेदिनी ।
सहस्राराम्बुजारूढा सुधा साराभिवर्षिणी ॥ १६ ॥
तडिल्लता समरुचिः षट्चक्रोपरि संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तु तनीयसी ॥ १७ ॥
भवानी भावनागम्या भवारण्य कुठारिका ।
भद्रप्रिया भद्रमूर्तिर् भक्त सौभाग्यदायिनी ॥ १८ ॥
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥१९॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ २० ॥
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ २१ ॥
निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ २२ ॥
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ २३॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥२४॥ 
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥२५॥
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ २६ ॥
दुष्टदूरा दुराचार शमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक वर्जिता ॥२७ ॥
सर्वशक्तिमयी सर्व मङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र स्वरूपिणी ॥ २८ ॥
सर्व यन्त्रात्मिका सर्व तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ २९ ॥
महारूपा महापूज्या महापातक नाशिनी ।
महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ३० ॥
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ३१ ॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायाग क्रमाराध्या महाभैरव पूजिता ॥ ३२॥
महेश्वर महाकल्प महाताण्डव साक्षिणी ।
महाकामेश महिषी महात्रिपुर सुन्दरी ॥ ३३ ॥
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।
महाचतुः षष्टिकोटि योगिनी गणसेविता ॥ ३४ ॥
मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा ।
चारुरूपा चारुहासा चारुचन्द्र कलाधरा ॥ ३५ ॥
चराचर जगन्नाथा चक्रराज निकेतना ।
पार्वती पद्मनयना पद्मराग समप्रभा ॥३६  ॥
पञ्च प्रेतासनासीना पञ्चब्रह्म स्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञान घनरूपिणी ॥ ३७ ॥
ध्यान ध्यातृ ध्येयरूपा धर्माधर्म विवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ३८ ॥
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ३९ ॥
संहारिणी रुद्ररूपा तिरोधान करीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्य परायणा ॥ ४० ॥
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि निधना हरिब्रह्मेन्द्र सेविता ॥ ४१ ॥
विश्वाधिका वेदवेद्या विन्ध्याचल निवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ४२ ॥
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र क्षेत्रज्ञ पालिनी ।
क्षयवृद्धि विनिर्मुक्ता क्षेत्रपाल समर्चिता ॥ ४३ ॥
विजया विमला वन्द्या वन्दारु जन वत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डल वासिनी ॥ ४४ ॥
भक्तिमत् कल्पलतिका पशुपाश विमोचिनी ।
संहृताशेष पाखण्डा सदाचार प्रवर्तिका ॥ ४५ ॥ 
तापत्रयाग्नि सन्तप्त समाह्लादन चन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ४६ ॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥४७ ॥
चिच्छक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्द निषेविता ॥ ४८ ॥
वज्रेश्वरी वामदेवी वयोऽवस्था विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ४९ ॥
कालरात्र्यादि शक्त्यौघ वृता स्निग्धौदनप्रिया ।
महावीरेन्द्र वरदा राकिण्यम्बा स्वरूपिणी ॥ ५० ॥
मणिपूराब्ज निलया वदनत्रय संयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ ५१ ॥
स्वाधिष्ठानाम्बुज गता चतुर्वक्त्र मनोहरा ।
शूलाद्यायुध सम्पन्ना पीतवर्णाऽतिगर्विता ॥ ५२ ॥
मेदोनिष्ठा मधुप्रीता बन्धिन्यादि समन्विता ।
दध्यन्नासक्त हृदया काकिनी रूप धारिणी ॥ ५३ ॥
मूलाधाराम्बुजारूढा पञ्च वक्त्राऽस्थि संस्थिता ।
अङ्कुशादि प्रहरणा वरदादि निषेविता ॥ ५४ ॥
मुद्गौदनासक्त चित्ता साकिन्यम्बा स्वरूपिणी ।
आज्ञा चक्राब्ज निलया शुक्लवर्णा षडानना ॥ ५५ ॥
मज्जासंस्था हंसवती मुख्य शक्ति समन्विता ।
हरिद्रान्नैक रसिका हाकिनी रूप धारिणी ॥ ५६ ॥
सहस्रदल पद्मस्था सर्व वर्णोप शोभिता ।
सर्वायुधधरा शुक्ल संस्थिता सर्वतोमुखी ॥ ५७ ॥
सर्वौदन प्रीतचित्ता याकिन्यम्बा स्वरूपिणी ।
स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ५८ ॥
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण कीर्तना ।
पुलोमजार्चिता बन्ध मोचनी बन्धुरालका ॥ ५९ ॥ 
विमर्शरूपिणी विद्या वियदादि जगत्प्रसूः ।
सर्वव्याधि प्रशमनी सर्वमृत्यु निवारिणी ॥ ६० ॥
अग्रगण्याऽचिन्त्यरूपा कलिकल्मष नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष निषेविता ॥ ६१ ॥
परा शक्तिः परा निष्ठा प्रज्ञानघन रूपिणी ।
माध्वीपानालसा मत्ता मातृका वर्ण रूपिणी ॥ ६२ ॥
महाकैलास निलया मृणाल मृदु दोर्लता ।
महनीया दयामूर्तिर् महासाम्राज्य शालिनी ॥ ६३ ॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्री षोडशाक्षरी विद्या त्रिकूटा कामकोटिका ॥ ६४ ॥
हृदयस्था रविप्रख्या त्रिकोणान्तर दीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञ विनाशिनी ॥ ६५ ॥
दरान्दोलित दीर्घाक्षी दर हासोज्ज्वलन् मुखी ।
गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ ६६ ॥
कलात्मिका कलानाथा काव्यालाप विनोदिनी । 
सचामर रमा वाणी सव्य दक्षिण सेविता ॥ ६७ ॥
आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटि ब्रह्माण्ड जननी दिव्यविग्रहा ॥ ६८ ॥
क्लींकारी केवला गुह्या कैवल्य पददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ ६९ ॥
त्र्यक्षरी दिव्य गन्धाढ्या सिन्दूर तिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्व सेविता ॥ ७० ॥
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ ७१ ॥
सर्ववेदान्त संवेद्या सत्यानन्द स्वरूपिणी ।
लोपामुद्रार्चिता लीला कॢप्त ब्रह्माण्ड मण्डला ॥ ७२ ॥
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ ७३ ॥
इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप धारिणी ॥ ७४ ॥
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य स्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ ७५ ॥
राज्यलक्ष्मीः कोशनाथा चतुरङ्ग बलेश्वरी ।
साम्राज्य दायिनी सत्यसन्धा सागरमेखला ॥ ७६ ॥
दीक्षिता दैत्यशमनी सर्वलोक वशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्द रूपिणी ॥ ७७ ॥
देश कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ ७८ ॥
सर्वोपाधि विनिर्मुक्ता सदाशिव पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल रूपिणी ॥ ७९ ॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति रूपिणी ।
सनकादि समाराध्या शिवज्ञान प्रदायिनी ॥ ८० ॥
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुर निषूदिनी ॥ ८१ ॥
क्षराक्षरात्मिका सर्व लोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ ८२ ॥
स्वर्गापवर्गदा शुद्धा जपापुष्प निभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ ८३ ॥
दुराराध्या दुराधर्षा पाटली कुसुम प्रिया ।
महती मेरुनिलया मन्दार कुसुम प्रिया ॥ ८४ ॥
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ ८५ ॥
परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्र विभेदिनी ॥ ८६ ॥
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस हंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ ८७ ॥
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ ८८ ॥
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ रूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ ८९ ॥
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ ९० ॥
जन्ममृत्यु जरातप्त जनविश्रान्ति दायिनी ।
सर्वोपनिष दुद् घुष्टा शान्त्यतीत कलात्मिका ॥ ९१ ॥
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधास्रुतिः ॥ ९२ ॥ 
धर्माधारा धनाध्यक्षा धनधान्य विवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमण कारिणी ॥ ९३ ॥
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ ९४ ॥
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ स्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिव कुटुम्बिनी ॥ ९५ ॥ 
दक्षिणा दक्षिणाराध्या दरस्मेर मुखाम्बुजा ।
कौलिनी केवलाऽनर्घ्य कैवल्य पददायिनी ॥ ९६ ॥
स्तोत्रप्रिया स्तुतिमती श्रुति संस्तुत वैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ ९७ ॥
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ ९८ ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ प्रिया पञ्च प्रेत मञ्चाधिशायिनी ॥ ९९ ॥
पञ्चमी पञ्चभूतेशी पञ्च संख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १०० ॥
सुवासिन्यर्चन प्रीताऽऽशोभना शुद्धमानसा ।
बिन्दु तर्पण सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १०१ ॥
दशमुद्रा समाराध्या त्रिपुराश्री वशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय स्वरूपिणी ॥ १०२ ॥
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत चारित्रा वाञ्छितार्थ प्रदायिनी ॥ १०३ ॥
आबाल गोप विदिता सर्वानुल्लङ्घ्य शासना ।
श्रीचक्रराज निलया श्रीमत् त्रिपुरसुन्दरी ॥ १०४ ॥
श्रीशिवा शिव शक्त्यैक्य रूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥ १०५ ॥ 
॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥
The related post availablein this blog/site please click 


No comments:

Post a Comment