Tuesday, October 24, 2017

TULASI VIVAAHAM तुलसिववाहम् संक्षीप्त प्रबॊधॊत्सव

|| संक्षीप्त प्रबॊधॊत्सव तुलसिववाहौ ||
( तुलसि पूजा तथा विवाह पद्धति सहित )
वृंदावनवन्नु तोळेदु बण्ण हच्चि तळिरु तोरण कट्टिसिंगरिस बेकु. तुलसि वृक्षक्के नीरुहाकि ,बळे, कालुंगुर,मंगळसूत्र  हूवु हारगळिंद होंदिसि मंडोळियन्नु कट्ट बेकु .         

आचम्य प्राणानायम्य दॆशकालौ सन्कीर्त्य, कार्तिक मासे शुक्ल पक्षे  द्वादष्यायां  तिथौ .....वासरे ...योगे ....करणे ऎवंगुण् विशॆषण  विशिष्ठायाम् शुभ तिथौ मम आत्मन्ः सकल शॄति स्मृति पुराणॊक्त फल प्राप्त्यर्थं अस्माकम् सह कुटुंबानाम् सह परिवाराणां 
क्षॆम स्थैर्य विजय वीर्य आयुः आरॊग्यता सिद्ध्यर्थं  शुभ तिथौ 
भारतीरमण मुख्यप्राणान्तर्गत् श्री तुलस्यान्तर्गत् श्री कार्तीक राधा 
दामॊदर प्रॆरणया श्री कार्तीक राधा दामॊदर प्रीत्यर्थं प्रबॊधॊत्सवम् 
तथा तुलसी विवाह विधींच तदंगतया तुलसी सन्निधौ 
श्री दामॊदरस्य पुरुष सूक्त विधिना शॊडषॊपचार पूजन महंकरीष्यॆ ॥    (अक्षते तेगेदुकॊन्डु नीरु बिडबॆकु ) तत्रादौ निर्विघ्नता सिद्ध्यर्थं  गणपति पूजनंच करिष्ये  || गणानां त्वा || कलश पीठ श्ंख घ्ंटा मरुत गरुड पूजादि मधुपर्क  पूजांतं कृत्वा सुगंधि तैलादिनाम् अभ्यन्ग पूर्वकम् मंगल स्नानं कारयित्वा पन्चामृत स्नानादी रमा नैवॆद्यांतम् 
कृत्वा तुलसीं प्रपूजयॆत् । तुलसि कट्टेयोळगे श्री कृष्ण प्रतिमे अथवा सालिग्रामवन्नु इट्टु प्राण प्रतिष्ठे यन्नु माडुवुदु ( केळगिन प्रतियॊंदु समर्पणेगु ओंदॊदु पुरुष सूक्त,श्री सूक्त,अश्वत्थ स्तॊत्र,गॊविंदराज स्तोत्र मंत्रगळ्न्नु 
हॆळुत्त हॊगबॆकु 
अक्षते सहित नीरु बिडबेकु, समर्पणेय आशयदंते कार्य माडुत्तिरबेकु )तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर दॆवता प्रीयंतां नमस्कारं समर्पयामि ॥ किरीट हार केयुर कुंडलां  || श्री कार्तीक राधा दामॊदर प्रीयंतां ध्यानं समर्पयामि ॥  कृष्णांदाश्रु संभूते  || श्री कार्तीक राधा दामॊदर प्रीयंतां आवाहनं समर्पयामि ॥ पद्म नाभ प्रिये देवी  ||  श्री कार्तीक राधा दामॊदर प्रीयंतां आसनं समर्पयामि ॥  बृंदावन स्थिते देवि || श्री कार्तीक राधा दामॊदर प्रीयंतां पाद्यं समर्पयामि ॥  क्षीरो दधी समुत्पन्ने  || श्री कार्तीक राधा दामॊदर प्रीयंतां अर्घ्यं समर्पयामि ॥  एलालवंग कर्पूर || श्री कार्तीक राधा दामॊदर प्रीयंतां आचमनीयं समर्पयामि ॥  नदिनद्  समुद्भूतं  || श्री कार्तीक राधा दामॊदर प्रीयंतां मलापकर्षण् स्नानं  तथा  उष्णॊदक स्नानं समर्पयामि ॥ उष्णॊदकस्नानांतरेण शुद्धॊदक स्नानं समर्पयामि ॥ यज्ञ्योपवीतम् || श्री कार्तीक राधा दामॊदर प्रीयंतां यद्न्यॊपवीतयुग्मं समर्पयामि ॥श्री कार्तीक राधा दामॊदर प्रीयंतां पंचामृत स्नानं समर्पयामि ॥ ( दधि,मधु,क्षीर,घृत,शर्करा )श्री कार्तीक राधा दामॊदर प्रीयंतां पंचामृत स्नानांतरेण शुद्धॊदक स्नानं समर्पयामि ॥गंगादि सर्व तीर्थेभ्यः ||  श्री कार्तीक राधा दामॊदर प्रीयंतां आचमनीयं समर्पयामि ॥ सुरार्चितांघ्री युगले || श्री कार्तीक राधा दामॊदर प्रीयंतां वस्त्रयुग्मं कंचुकं समर्पयामि ॥ सुवर्ण निर्मितं दिव्यं || श्री कार्तीक राधा दामॊदर प्रीयंतां आभरणं समर्पयामि ॥  कर्पूरागरु कस्तुरी  || श्री कार्तीक राधा दामॊदर प्रीयंतां गंधं समर्पयामि ॥  श्वॆतांश्च च्ंद्र वर्णाभान् || श्री कार्तीक राधा दामॊदर प्रीयंतां अक्षतान् समर्पयामि ॥ कज्जलं चैव सिंधूरं ||श्री कार्तीक राधा दामॊदर प्रीयंतां सौभाग्य द्रव्यं  कज्जलं समर्पयामि ॥  नाना विधानि माल्यानि  ||श्री कार्तीक राधा दामॊदर प्रीयंतां नानाविध पुष्पाणिं समर्पयामि ॥दशांगं गुग्गुलो पेतम्  || श्री कार्तीक राधा दामॊदर प्रीयंतां धूपं समर्पयामि ॥  घृताक्त वर्ति संयुक्तं || श्री कार्तीक राधा दामॊदर प्रीयंतां दीपं समर्पयामि ॥ नैवेद्यं षड्रसोपेतम् ||
तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर प्रीयंतां नैवॆद्यं समर्पयामि ॥श्री कार्तीक राधा दामॊदर प्रीयंतां मद्ध्येपानियं,हस्तःप्रक्षालनं,मुखप्रक्षालनं,आचमनीयं समर्पयामि ॥ सुवर्ण् सर्व धातूनाम्  || तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर प्रीयंतां तांबूलं पूगि फलं सह सुवर्णपुष्प दक्षिणां समर्पयामि ॥  तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर प्रीयंतां प्रबॊधॊत्सवं ॥ (श्री तुलसि मत्तु श्री कृष्णन नडुवे अंतःपट हिडिदु मंगळाष्टक अन्नबॆकु  शिवतनय वरिष्टं ;गंगा सिंधु ;या कुं देन्दु ; रामो राज मणि ; इत्यादि 8 )( फल पुष्प तांबूल तेंगिन कायियन्नु समर्पिसि  उडि तुंबबॆकु ) || श्रिए जातःश्रीयः ||  तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर प्रीयंतां महानीरांजन दीपं ॥ ( वाद्य सहित आरति माडुवुदु ) ||सेंदुर लाल ; वंदे पुण्यप्रांतम् ; आरति बेळगिरे; दुर्गे दुर्घट; वोवाळु  आरति; युगेअट्ठावीस; सत्राणिउड्ढाणि; तुलस्यांतर्गत् श्री कार्तीक राधा दामॊदर प्रीयंतां  ॐ यज्ञेन यज्ञ्यमयजंत || मंत्र पुष्पं, प्रदक्षिणां,सदक्षिणां समर्पयामि ॥
ततः ब्राह्मणॆभ्यॊ सुहासिन्या, हरिद्रा, कुंकुम, गंध, पुष्प,तांबूल दक्षिणादीनिं दत्वा  इदं पूजा समापॆत् ॥
उत्तर पूजा.. यांतुदॆव गणासर्वॆ पूजामादाय पार्थिवॆ इष्टकामःप्र सिद्ध्य्र्थं पुनरागमनायच॥
यस्यस्मृत्याच.......अनॆन प्रबॊधॊत्सवॆन दामॊदर तुलसि विवाहांग पूजनॆन भारति रमण मुख्य प्राणांतर्गत श्री तुलसि समॆत श्री कार्तीक राधा दामॊदर प्रीयंतांप्रीतॊ भवतु श्री कृष्णार्पणमस्तु ॥  
तुळसि  विवाह मंगलाष्टकं 
गजवदन मूर्तिम् सर्व विघ्नौघ  हारं 
अभय कमल हस्तं स्मितवदन फरशूधरं
रक्त पुष्प हारं पॊरॆव दीर्घं तु जठरं 
सर्व कल्याण दीप्तिं सुप्रथम चिंतयामि  ॥१॥

गोत्रं हॊंदिरॆ घटित गुणमेलनं कन्या सु परिवेक्षणं 
मात्रं ऒप्पिरॆ ईर्व परिवारदिं सत् सौख्य  धावंतदिं 
गात्रादिं तव निश्चितार्थमुभयं वधुवरगळोळ् नैजदिं 
मित्रादिं वर बंधु भगिनियर कुर्यात् सदा मंगळं 
सुमुहूर्त सावधान प्रकृति पुरुषै सावधान  ॥२॥

वैवाहॆ परपूर्व दिवसद्दिने सयांतु वाङनिश्चयं 
अवाग्गे निज भूरि भोजनयुतं तैलादि संरक्षणं 
सर्वांगॆ प्रातः सुरिगॆ स्नान सहितं अखिल वस्त्राभर भूषणं | सर्वा समक्ष कन्यदानं वर कन्याक्षतरोपणं   मित्रादिं वर बंधु भगिनिन्यां कुर्यात् सदा मंगळं सुमुहूर्त सावधान प्रकृति पुरुषै सावधान  ॥३॥

परित्ह्वॆ ऋक्चव मंत्र मात्र घोषै मांगल्य धारण ध्रुवं | सरियागॆ त्रै सूत्र तंतु बंधै तव जीविताधेयवं 
मरॆयल्के पर पूर्व विषयं सकलरुभयरन्योन्यतॆ 
ग्रंथि बंधन कंकणै परिवृतै लाजा सु होमै स्तवै 
मित्रादिं वर बंधु बगिनियर कुर्यात् सदा मंगळं 
सुमुहूर्त सावधान प्रकृति पुरुषै सावधान ॥४॥

षड्रासॆ परिवार भोजन परं आतिथ्य आग्रहगळिं 
आढ्यार्थेखिल बंधुबळगै काणिकॆगळै ओघदिं  
कन्या ऒप्पिसु कार्य सहिता लग्ना सुसंगात्वदिं 
कन्या लक्ष्मिप्रवेश वरगृहं सर्वे जनाव्याकुलवहं
मित्रादिं वर बंधु बगिनियर कुर्यात् सदा मंगळं 
सुमुहूर्त सावधान प्रकृति पुरुषै सावधान ॥५ ॥

हिंदॆ जालंधरनॊब्ब रक्कसं अतिप्रबल वीरत्वदिं 
वृंदॆ आतन पत्नि पतिवृतॆ तव वृत प्राभावदिं 
वंदे ऒंदु युद्दधोळ् पतियु कंडरिये अपजेयवं 
मुंदॆ पतियु विजयोन्मत्ततॆ वृद्धिसॆ देवरुगळोळ्  
मित्रादिं वर बंधु बगिनियर कुर्यात् सदा मंगळं 
सुमुहूर्त सावधान प्रकृति पुरुषै सावधान ॥६॥

बंदनु देवरसोलुगैयुततवं शर्वादि परिवारवं
भंदनद मॊरॆ केळि विष्णुविन बळि वधॆ कष्टता तिळि जालंदर कारणै वृंदॆ व्रतं विष्णु तानवतरिसि पतिय रूप निंद वृंदॆय ऎदुरु विकृतदॊळॆ वृंदॆ कंडप्पिरॆ | मित्रादिं वर बंधु बगिनियर कुर्यात् सदा मंगळं | सुमुहूर्त सावधान प्रकृति पुरुषै सावधान ॥७॥

पातिव्रत्ययु भंगवागिरॆ पति वधॆ निस्चितवु ता रणरंगदि |नेत्रव मिटुकिसुव क्षणदि विष्णु प्राधुर्बवी वृंदेयोळ्  |  सत्यदि वृंदॆ शपिसॆ विष्णुवुं पत्नि-वियोगवं हॊंदुवॆ | नित्यदि अदुवे राधॆ दामोदर प्रभोदॊत्सवं शुभै  | मित्रादिं वर बंधु बगिनियर कुर्यात् सदा मंगळं सुमुहूर्त सावधान प्रकृति पुरुषै सावधान ॥८॥  

ತುಳಸಿ  ವಿವಾಹ ಮಂಗಲಾಷ್ಟಕಂ 
ಗಜವದನ ಮೂರ್ತಿಮ್ ಸರ್ವ ವಿಘ್ನೌಘ  ಹಾರಂ ಅಭಯ ಕಮಲ ಹಸ್ತಂ ಸ್ಮಿತವದನ ಫರಶೂಧರಂ ರಕ್ತ ಪುಷ್ಪ ಹಾರಂ ಪೊರೆವ ದೀರ್ಘ0 ತು ಜಠರಂ ಸರ್ವ ಕಲ್ಯಾಣ ದೀಪ್ತಿಂ ಸುಪ್ರಥಮ ಚಿಂತಯಾಮಿ  ||೧||

ಗೋತ್ರಂ ಹೊಂದಿರೆ ಘಟಿತ ಗುಣಮೇಲನಂ ಕನ್ಯಾ ಸು ಪರಿವೇಕ್ಷಣಂ ಮಾತ್ರಂ ಒಪ್ಪಿರೆ ಈರ್ವ ಪರಿವಾರದಿಂ ಸತ್ ಸೌಖ್ಯ  ಧಾವಂತ ದಿಂ  ಗಾತ್ರಾದಿಂ ತವ ನಿಶ್ಚಿತಾರ್ಥಮುಭಯಂ ವಧುವರಗಳೋಳ್ ನೈಜದಿಂ ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಭಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ  ||೨||

ವೈವಾಹೆ ಪರಪೂರ್ವ ದಿವಸದ್ದಿನೇ ಸಯಾಂತು ವಾಙನಿಶ್ಚಯಂ ಅವಾಗ್ಗೇ ನಿಜ ಭೂರಿ ಭೋಜನಯುತಂ ತೈಲಾದಿ ಸಂರಕ್ಷಣಂ 
ಸರ್ವಾಂಗೆ ಪ್ರಾತಃ ಸುರಿಗೆ ಸ್ನಾನ ಸಹಿತಂ ಅಖಿಲ ವಸ್ತ್ರಾಭರ ಭೂಷಣಂ ಸರ್ವಾ ಸಮಕ್ಷ ಕನ್ಯದಾನಂ ವರ ಕನ್ಯಾಕ್ಷತರೋಪಣಂ   
ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಭಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ  ||೩||

ಪರಿತ್ಹ್ವೆ ಋಕ್ಚವ ಮಂತ್ರ ಮಾತ್ರ ಘೋಷೈ ಮಾಂಗಲ್ಯ ಧಾರಣ ಧ್ರುವಂ ಸರಿಯಾಗೆ ತ್ರೈ ಸೂತ್ರ ತಂತು ಬಂಧೈ ತವ ಜೀವಿತಾಧೇಯವಂ 
ಮರೆಯಲ್ಕೇ ಪರ ಪೂರ್ವ ವಿಷಯಂ ಸಕಲ ರುಭಯರನ್ಯೋನ್ಯತೆ ಗ್ರಂಥಿ ಬಂಧನ ಕಂಕಣೈ ಪರಿವೃತೈ ಲಾಜಾಸು ಹೋಮೈ ಸ್ತವೈ 
ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಬಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ ||೪||

ಷಡ್ರಾಸೆ ಪರಿವಾರ ಭೋಜನ ಪರಂ ಆತಿಥ್ಯ ಆಗ್ರಹಗಳಿಂ ಆಢ್ಯಾರ್ಥೇಖಿಲ ಬಂಧುಬಳಗೈ ಕಾಣಿಕೆಗಳೈ ಓಘದಿಂ  ಕನ್ಯಾ ಒಪ್ಪಿಸು ಕಾರ್ಯ ಸಹಿತಾ ಲಗ್ನಾ ಸುಸಂಗಾತ್ವದಿಂ ಕನ್ಯಾ ಲಕ್ಷ್ಮಿಪ್ರವೇಶ ವರಗೃಹಂ ಸರ್ವೇ ಜನಾ ವ್ಯಾಕುಲವಹಂ ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಬಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ 
ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ ||೫ ||

ಹಿಂದೆ ಜಾಲಂಧರನೊಬ್ಬ ರಕ್ಕಸಂ ಅತಿಪ್ರಬಲ ವೀರತ್ವದಿಂ ವೃಂದೆ ಆತನ ಪತ್ನಿ ಪತಿವೃತೆ ತವ ವೃತ ಪ್ರಾಭಾವದಿಂ ವಂದೇ ಒಂದು ಯುದ್ದಧೋಳ್ ಪತಿಯು ಕಂಡರಿಯೇ ಅಪಜೇಯವಂ ಮುಂದೆ ಪತಿಯು ವಿಜಯೋನ್ಮತ್ತತೆ ವೃದ್ಧಿಸೆ ದೇವರುಗಳೋಳ್  
ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಬಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ ||೬||

ಬಂದನು ದೇವರಸೋಲುಗೈಯುತತವಂ ಶರ್ವಾದಿ ಪರಿವಾರವಂ ಬಂಧನದ ಮೊರೆ ಕೇಳಿ ವಿಷ್ಣುವಿನ ಬಳಿ ವಧೆ ಕಷ್ಟತಾ ತಿಳಿ ಜಾಲಂದರ ಕಾರಣೈ ವೃಂದೆ ವ್ರತಂ ವಿಷ್ಣು ತಾನವತರಿಸಿ ಪತಿಯ ರೂಪ ನಿಂದನು ವೃಂದೆಯ ಎದುರು ವಿಕೃತದೊಳೆ ವೃಂದೆ ಕಂಡಪ್ಪಿರೆ   ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಬಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ ||೭||

ಪಾತಿವ್ರತ್ಯಯು ಭಂಗವಾಗಿರೆ ಪತಿ ವಧೆ ನಿಸ್ಚಿತವು ತಾ ರಣರಂಗದಿ ನೇತ್ರವ ಮಿಟುಕಿಸುವ ಕ್ಷಣದಿ ವಿಷ್ಣು ಪ್ರಾಧುರ್ಬವೀ ವೃಂದೆಯೋಳ್   ಸತ್ಯದಿ ವೃಂದೆ ಶಪಿಸೆ ವಿಷ್ಣುವುಂ ಪತ್ನಿ-ವಿಯೋಗವಂ ಹೊಂದುವೆ 
ನಿತ್ಯದಿ ಅದುವೇ ರಾಧೆ ದಾಮೋದರ ಪ್ರಭೋದೊತ್ಸವಂ ಶುಭೈ  ಮಿತ್ರಾದಿಂ ವರ ಬಂಧು ಬಗಿನಿಯರ ಕುರ್ಯಾತ್ ಸದಾ ಮಂಗಳಂ ಸುಮುಹೂರ್ತ ಸಾವಧಾನ ಪ್ರಕೃತಿ ಪುರುಷೈ ಸಾವಧಾನ ||೮||     
ಶ್ರೀ ಕೃಷ್ಣಾ ರ್ಪಣಮಸ್ತು 

No comments:

Post a Comment