Thursday, October 05, 2017

*GOVINDARAJ Mangalashtakam ಮಂಗಲಾಷ್ಟಕಂ

       || श्री गोविंदराज मंगलाष्टकं || 

हरिः ॐ 
विधिभव श्री वरं सर्व मोक्षार्थ मूर्तिम् । 
चाप बाण हस्तं भाष्पकलि मोदकेन ॥ 
त्रिभुवन  जन त्राता भीमरथै तटंच । 
सदय स्निग्ध हास्यं गोविदं चिंतयामि ॥

भीमा दक्षिण वाह्य गोविद पति गोविंद गोवर्धनो । चंद्रा गोमय गोरजि गिरिधरो गंगा सुकलशोद्भवो । गायत्रिर् गरुडो गदाधर गया गंभीर राजोरथि । 
गंधर्वग्रह गोप गोकुल गणा कूर्यात् सदा मंगलं   ॥ १ ॥

श्री मन् दार्ढ्य ऋष्य आSराधितौ श्री पाद वल्लभनुतौ । ज्ञाता द्वैत मतश्रिताश्वथ  तरु प्रत्यूह गोत्रस्वरु  । 
प्रवरः त्रिस्वर इध्मवाह अखिल । शाखल्य शाखा श्रितौ । भक्त्या पाप हरं शुभ प्रदं कुर्वंतु विद्या बलं     ॥ २ ॥

अश्वत्थौ वट पिप्पलौ सुर तरु मंदाररौदुंबरौ । जंबिरो तरु निंब कदंब सरला पालाशयो रक्षिणा । स्वर्गॆ गोविद परिजातवै परिवृतै वैभ्राजितै राजितै । रम्यै द्राविड नंदनः तरुवने कूर्याट् ध्रुवं मंगलं ॥ ३ ॥

गोविंदो गरुडध्वजो हनुमतो । रक्षाट संरक्षको । शंखः चक्र गदांग खड्ग सहितै कोदंडधारि वरै । तार्क्षै नंदकि कौस्तुभांग शार्ङै श्री वत्स लांछन हरै । विज्ञानश्वथ वृक्षतो विजयते कूर्याट् धरिर् मंगलं ॥ ४ ॥ 

वृक्षानांति त्रयंगुणां भवपतॆ अग्निर् त्रयं पावकं । पुण्यं वामन पदत्रयं त्रिभुवनं ख्यातंच रामत्रयं । भीमा वाह्य पथत्रयं त्रिगुणकं । वेदत्रयं त्रिस्वरं । संध्यानां त्रितयं त्रिकाल समये भूयात्सदा मंगलं   ॥ ५ ॥

मर्ध्व्ये भूषण सांध्र सरोज वंद्य  चतुरस्त्रचौ भित्तिकौ । अद्भय् विक्रम देवकि नंदनौ ध्यायो द्विमुक्तिप्रदं ।
श्री मद्वल्लभ राजितो सन्मुखॆ पुर्णान्य मंदस्मितौ । श्रीमद् राव विधूत विदाग नुतिपै दद्यादलं मंगलं  ॥ ६ ॥

गोविंदस्य अखिल वेद अंत्य  योगीश अश्वथपुरौ । स्कंदौ नंदन वंदितः स्पंदनौ वंदे विवंदेश्वरौ । विश्वः स्तिथः प्रलय सर्ग भूति वृत्तौ प्रकाशात्मजौ । धर्मार्थौ सम काम मोक्ष प्रचया कूर्याच्युतं मंगलं   ॥ ७ ॥

गायत्रि गिरिधरो त्रिगुणतो गंगाग्रजो गोपति । 
गांगेयाSधित राजितो नरपतॆ गंधर्व नृप पिंगलै | गोपाला वृक्षोद्भव: ग्रहमखा गांभिर्यै भय भक्तिकौ |  आग्नेया सिनिवालि गोविदवरै कुर्वंतुनो मंगलं   ॥ ८ ॥
 
 इति श्री ऋग्वेद संहिता भाष्याचार्य श्री सीतारामाचार्य                   विरचित “ गोविंदराजाष्टकं “ संपुर्णं
                  || श्री  कृष्णार्पणमस्तु  || 

No comments:

Post a Comment