Wednesday, January 24, 2024

RUDRA KAWACHAM श्री रुद्र कवचम्

॥अथ श्री रुद्रकवचम् ॥

ॐ अस्य श्री रुद्रकवच स्तोत्र महामन्त्रस्य

दुर्वासा ऋषिः । अनुष्टुप छन्दः । त्रयंम्बक रुद्रो देवता । ह्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् । मम मानसाभीष्ट सिद्ध्यर्थ जपे विनियोगः ॥

॥ ध्यानम् ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं | शूलं वज्रञ्च खड्गं परशुमभयदंडं दक्षिणांगै र्वहंतं ||

नागं पाशं च घण्टां प्रलय हुतवहं सांकुशं वामभागे | नानालंकारदीप्तं स्फटिक मणिनिभं पार्वतीशं नमामि ॥ 

॥ दुर्वासा उवाच ॥

प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् ।

एवं सर्वगतं देवं सर्वदेव मयं विभुम् ॥ १॥


रुद्रवर्मं प्रवक्ष्यामि अंग प्राणस्य रक्षये ।

अहो रात्र मयं देवं रक्षार्थं निर्मितां पुरा ॥ २॥


रुद्रो मे चा ग्रतः पातु पातु: पार्श्वौ हरस्तथा ।

शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ ३॥

नेत्रयोर्  त्रयंबक: पातु मुखं पातु महेश्वरः ।

कर्णयो पातुमे शम्भुर् नासिकायां सदाशिवः ॥ ४॥

वागीशः पातुमे जिह्वाम् ओष्टौ पात अम्बिकापतिः । श्रीकण्ठः पातुमे ग्रीवां बाहूचैव पिनाकधृत् ॥ ५॥


हृदयं मे महादेव ईश्वरोऽव्यात् सनांतरम् ।

नाभिं कटिं च वक्षश्च पातु शर्व उमापतिः ॥ ६॥

बाहुमध्यान्तरं चैव सूक्ष्म रूपस्सदाशिवः ।

सर्वं रक्षतु मे शर्वो गात्राणि च यथा क्रमम् ॥ ७॥

वज्रं च शक्तिदं चैव पाशां कुशधरं तथा ।

गंड शूल धरा न्नित्यं रक्षतु त्रि दशेश्वरः ॥ ८॥


प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे ।

संध्यायां क्षेत्रराजस्थ गोविन्दस्तु पातु माम् ॥ ९॥

शीतोष्णा दथ कालेषु तु हिनद्रुम कण्टके ।

निर्मनुष्ये समेमार्गे पाहि मां नंदि ध्वज: ॥ १०॥

इत्येतद् रुद्रकवचं पवित्रं पापनाशनम् ।

महादेव प्रसादेन दुर्वासो मुनि कल्पितम् ॥ ११।|

ममाख्यातं समासेन न भयं तेन विद्यते । 

प्राप्नोति परमारोग्यं पुण्यमायुष्य वर्धनम् ॥ १२॥ 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥ १३॥

अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।

त्राहि त्राहि महादेव त्राहि त्राहि त्रयी मय ॥ १४॥

त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक ।

पाशं खट्वांग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ १५॥

नमस्करोमि देवेश त्राहि मां जगदीश्वर ।

शत्रुर् मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥ १६॥

गमनाऽगमने चैव त्राहि मां भक्तवत्सल ।

चित्वं मानसंचैव  बुद्धिस्त्वं तु परायणम् ॥ १७॥

कर्मणा मनसा चैव त्वं बुद्धिश्चथा सदा ।

सर्वरोगाभयं छिन्धि सर्वपापभय छिन्धिते ॥ १८॥

सर्वग्रहभयं छिन्धि सर्वभूतभय छिन्धित:।

सर्वशत्रून् निवक्त्यापि सर्वव्याधि निवारणम् ।रुद्रलोकं सगच्छंति रुद्रलोकं स गच्छत्योSन्नम इति ॥


॥ इति श्री स्कन्दपुराणे दुर्वास प्रोक्तं श्री रुद्र कवचं सम्पूर्णम् ॥

No comments:

Post a Comment