Wednesday, February 14, 2024

*Shri RAMA RAKSHA Stotram श्रीरामरक्षा स्तोत्रम्

Please listen video of this post on YouTube channel CLICK HERE

||अथ श्री रामरक्षा स्तोत्रम् ||


श्री गुरुभ्यो नमः 

हरी: ॐ

अस्य श्रीरामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता । अनुष्टुप्‌ छंदः। सीता शक्तिः। श्रीमान हनुमान्‌ कीलकम्‌ । श्री सीतारामचंद्र प्रीत्यर्थे प्रसाद सिध्यर्थ श्री रामरक्षा स्तोत्र मंत्र जपे विनियोगः ।

अथ ध्यानम्‌

ध्यायेदाजानुबाहुं धृतशर धनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रं प्रसन्नम्‌ । वामांकारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं नानालंकार दीप्तं दधतमुरु जटामंडलं रामचंद्रम् । 

चरितं रघुनाथस्य शतकोटि प्रविस्तरम्‌ । एकैकमक्षरं पुंसां महापातक नाशनम्‌ ॥1॥

ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम्‌ । जानकी लक्ष्मणोपेतं जटामुकुट मंडितम्‌ ॥2॥

सासितूण धनुर्बाण पाणिं नक्तंचरांतकम्‌ ।स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥3॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्व कामदाम्‌ । शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशौ पातु विश्वामित्र प्रियः श्रुती ।घ्राणं पातु मखत्राता मुखं सौमित्रि वत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवंदितः ।स्कंधौ दिव्यायुधः पातु भुजौ भग्नेश कार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्‌ । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । उरू रघूत्तमः पातु रक्षःकुल विनाश कृत्‌ ॥8॥

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः । पादौ विभीषण श्रीदः पातु रामोऽखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्‌ । स चिरायुः सुखी पुत्री विजयी विनयी भवेत्‌ ॥10॥

पाताल भूतल व्योमचारिण श्छद्मचारिणः । न दृष्टुमति शक्तास्ते रक्षितं राम नामभिः ॥11॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्‌ । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जै त्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम्‌ । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपंजर नामेदं यो राम ऋकवचं स्मरेत्‌ ।अव्याहताज्ञः सर्वत्र लभते जय मंगलम्‌ ॥14॥

आदिष्टवान्यथा स्वप्ने रामरक्षा मिमां हरः । तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्प वृक्षाणां विरामः सकला पदाम्‌ । अभिरामस्रिलोकानां रामः श्रीमान्स नः प्रभुः ॥16॥

तरुणौ रूप सम्पन्नौ सुकुमारौ महाबलौ ।पुण्डरीक विशालाक्षौ चीरकृष्ण जिनाम्बरौ ॥17॥

फल मूलाशिनौ दान्तौ तापसौ ब्रह्म चारिणौ | पुत्रौ दशरथस्यैतौ भ्रातरौ राम लक्ष्मणौ ॥18॥

शरण्यौ सर्व सत्त्वानां श्रेष्ठौ सर्व धनुष्मताम्‌ ।रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्ज धनुषा विषुस्पृशा वक्षया शुगनिषंग संगिनौ । रक्षणाय मम रामलक्ष्मणाय पथि सदैव गच्छताम्‌ ॥20॥

सन्नद्धः कवची खड्गी चापबाण धरो युवा ।गच्छन्मनोरथो स्माकं रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः । जानकी वल्लभः श्रीमान अप्रमेय पराक्रमः ॥23॥

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयाऽन्वितः ।अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दूर्वादल श्यामं पद्माक्षं पीत वाससम्‌ ।स्तुवन्ति नामभिर्दिव्यै र्नते संसारिणो नराः ॥25॥

रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरं | काकुत्स्थं करुणार्णवं गुणनिधिं विप्र प्रियं धार्मिकम्‌ । 

राजेन्द्रं सत्यसंधं दशरथ तनयं श्यामलं शान्तमूर्तिं | वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम्‌ ॥26॥

रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दन राम राम | श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रण कर्कश राम राम | श्रीराम राम शरणं भव राम राम ॥28॥

श्रीरामचन्द्र चरणौ मनसा स्मरामि |  श्रीरामचन्द्र चरणौ वचंसा गृणामि ।

श्रीरामचन्द्र चरणौ शिरसा नमामि |  श्रीरामचन्द्र चरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम्‌ ॥31॥

लोकाभिरामं रणरंग धीरं राजीव नेत्रं रघुवंश नाथम । कारुण्य रूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ । वातात्मजं वानरयूथ मुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम्‌ । आरुह्य कविता शाखां वन्दे वाल्मीकि कोकिलम्‌ ॥34॥

आपदामपहर्तारं दातारं सर्व सम्पदाम्‌ ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥35॥

भर्जनं भव बीजानामर्जनं सुख सम्पदाम्‌ ।तर्जनं यमदूतानां राम रामेति गर्जनम्‌ ॥36॥

रामो राजमणिः सदा विजयते रामं रामेशं भजे रामेणाभिहता निशाचर चमू रामाय तस्मै नमः । 

रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥37॥

राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38॥


|| इति श्री बुधकौशिक विरचितं श्रीरामरक्षा स्तोत्रं सम्पूर्ण ||

 || श्री कृष्णार्पणमस्तु ||

No comments:

Post a Comment