Sunday, April 13, 2025

SHANAISHCHARA KAVACHAM. शनैश्चर कवचम्

 अथ श्रीं शनैश्चरकवचस्तोत्रम्

श्री गुरुभ्यो नमः हरी ॐ 
अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य
कश्यप ऋषिः | अनुष्टुप् छन्दः | शनैश्चरो देवता | शीं शक्तिः |शूं कीलकम् | शनैश्चरप्रीत्यर्थं जपे विनियोगः ||

निलांबरो नीलवपुः किरीटी  |
गृध्रस्थितस्त्रासकरो धनुष्मान् ||
चतुर्भुजः सूर्यसुतः प्रसन्नः  |
सदा मम स्याद्वरदः प्रशान्तः || १ || 

ब्रह्मोवाच |
श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् |
कवचं शनिराजस्य सौरेरिदमनुत्तमम्   ||२ ||

कवचं देवतावासं वज्रपंजरसंज्ञकम् |
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्.  ||३ ||

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः |
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः   ||४ ||

नासां वैवस्वतः पातु मुखं मे भास्करः सदा |
स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः  ||५ ||

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा  || ६ ||

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा  |
ऊरू ममांतकः पातु यमो जानुयुगं तथा   || ७ ||

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः |
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः  || ८ ||

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः  || ९ ||

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा |
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः  || १० ||

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठतो नित्यं न पीडा जायते क्वचित् || ११ ||

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा |
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा |
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः || १२ ||

इति श्रीब्रह्मांडपुराणे ब्रह्म–नारदसंवादे शनैश्चरकवचं संपूर्णं   श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment