अथ श्री शिवरक्षा स्तोत्रम्
सोमवारी पूजा दरम्यान शिवरक्षा स्तोत्राचे पठण केल्यास सर्व मनोकामना पूर्ण होतील
सनातन धर्मात सोमवारी भगवान महादेव आणि माता पार्वतीची विशेष पूजा केली जाते. याशिवाय भगवान शंकराचा उपवास ही केला जातो. भगवान शिवाची उपासना केल्याने इच्छित फळ मिळते, अशी धार्मिक श्रद्धा आहे. विवाहित महिलाना सुख आणि सौभाग्य प्राप्त होते. त्याच वेळी, अविवाहित लोकांसाठी लवकर विवाह झाल्याचि प्रचीति आहे. भगवान शंकराचा आशीर्वाद मिळवायचा असेल तर सोमवारी पूजा दरम्यान शिवरक्षा स्तोत्राचे पठण करा. शिवरक्षा स्तोत्राचे पठण केल्याने भक्ताची प्रत्येक इच्छा पूर्ण होते.
ಸೋಮವಾರದ ಪೂಜೆಯ ಸಮಯದಲ್ಲಿ ಶ್ರೀ ಶಿವ ರಕ್ಷಾ ಸ್ತೋತ್ರವನ್ನು ಪಠಿಸಿದರೆ, ನಿಮ್ಮ ಎಲ್ಲಾ ಇಷ್ಟಾರ್ಥಗಳು ಈಡೇರುತ್ತವೆ.
ಸನಾತನ ಧರ್ಮದಲ್ಲಿ ಭಗವಾನ ಮಹಾದೇವ ಮತ್ತು ಪಾರ್ವತಿಯರನ್ನು ಸೋಮವಾರದಂದು ವಿಶೇಷವಾಗಿ ಪೂಜಿಸಲಾಗುತ್ತದೆ. ಇದಲ್ಲದೆ, ಶಿವನಿಗೆ ಉದ್ದೇಶಿಸಿ ಉಪವಾಸವನ್ನು ಸಹ ಆಚರಿಸಲಾಗುತ್ತದೆ. ಶಿವನನ್ನು ಪೂಜಿಸುವುದರಿಂದ ಅಪೇಕ್ಷಿತ ಫಲ ಸಿಗುತ್ತದೆ ಎಂಬ ಧಾರ್ಮಿಕ ನಂಬಿಕೆ ಇದೆ. ವಿವಾಹಿತ ಮಹಿಳೆಯರು ಸಂತೋಷ ಮತ್ತು ಅದೃಷ್ಟವನ್ನು ಪಡೆಯುತ್ತಾರೆ. ಅದೇ ಸಮಯದಲ್ಲಿ, ಅವಿವಾಹಿತರು ಶೀಘ್ರದಲ್ಲೇ ಮದುವೆಯಾಗುವ ಯೋಗವೂ ಒದಗುವುದು. ಶಿವನ ಆಶೀರ್ವಾದವನ್ನು ಪಡೆಯಲು ಬಯಸಿದರೆ, ಸೋಮವಾರದ ಪೂಜೆಯ ಸಮಯದಲ್ಲಿ ಶಿವರಕ್ಷಾ ಸ್ತೋತ್ರವನ್ನು ಪಠಿಸಿ. ಶಿವರಕ್ಷಾ ಸ್ತೋತ್ರವನ್ನು ಪಠಿಸುವುದರಿಂದ ಭಕ್ತನ ಪ್ರತಿಯೊಂದು ಆಸೆಯೂ ಈಡೇರುತ್ತದೆ.
अथ श्री शिवरक्षा स्तोत्रम्
श्री गुरुभ्यो नमः हरी: ॐ
अथ श्रीं शिव रक्षा स्तोत्रं
ॐ अस्य श्री शिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्यऋषिः,
श्री सदाशिवो देवता, अनुष्टुपछन्दः श्री सदाशिवप्रीत्यर्थं
शिव रक्षा स्तोत्रजपे विनियोगः।
अथ श्रीं शिव रक्षा स्तोत्रं
ॐ अस्य श्री शिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्यऋषिः,
श्री सदाशिवो देवता, अनुष्टुपछन्दः श्री सदाशिवप्रीत्यर्थं
शिव रक्षा स्तोत्रजपे विनियोगः।
चरितम् देवदेवस्य महादेवस्य पावनम् ।
अपारम् परमोदारम् चतुर्वर्गस्य साधनम् ।1।
अपारम् परमोदारम् चतुर्वर्गस्य साधनम् ।1।
गौरी विनायाकोपेतम् पंचवक्त्रं त्रिनेत्रकम् ।
शिवम् ध्यात्वा दशभुजम् शिवरक्षां पठेन्नरः।2।
शिवम् ध्यात्वा दशभुजम् शिवरक्षां पठेन्नरः।2।
गंगाधरः शिरः पातु भालमर्धेन्दु शेखरः।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ।3।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ।3।
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ।4।
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ।4।
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभार संहर्ता करौ पातु पिनाकधृक् ।5।
भुजौ भूभार संहर्ता करौ पातु पिनाकधृक् ।5।
हृदयं शङ्करः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ।6।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ।6।
सक्थिनी पातु दीनार्तशरणागत वत्सलः।
उरु महेश्वरः पातु जानुनी जगदीश्वरः ।7।
उरु महेश्वरः पातु जानुनी जगदीश्वरः ।7।
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।8।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।8।
एताम् शिवबलोपेताम् रक्षां यः सुकृती पठेत्।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्।9।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्।9।
गृहभूत पिशाचाश्चाद्यास्त्रैलोक्ये विचरन्ति ये।
दूराद् आशु पलायन्ते शिवनामाभिरक्षणात्।10।
दूराद् आशु पलायन्ते शिवनामाभिरक्षणात्।10।
अभयम् कर नामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ।11।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ।11।
इमां नारायणः स्वप्ने शिवरक्षां यथाऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ।12।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ।12।
। इति श्री शिवरक्षास्तोत्रं सम्पूर्णम् ।
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment