Sunday, November 16, 2025

Venkatesh Suprabhatam. श्री वेङ्कटेश सुप्रभातम्

                                                    श्री वेङ्कटेश सुप्रभातम्


श्री गुरुभ्यो नमः हरी ॐ 

कौसल्या सुप्रजा रामा पूर्वासन्ध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥


उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ 2 ॥


मातस्समस्त जगतां मधुकैटभारेः

वक्षोविहारिणि मनोहर दिव्यमूर्ते ।

श्रीस्वामिनि श्रितजनप्रिय दानशीले

श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ 3 ॥


तव सुप्रभातमरविन्द लोचने

भवतु प्रसन्नमुख चन्द्रमण्डले ।

विधि शङ्करेन्द्र वनिताभिरर्चिते

वृश शैलनाथ दयिते दयानिधे ॥ 4 ॥


अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां

आकाश सिन्धु कमलानि मनोहराणि ।

आदाय पादयुग मर्चयितुं प्रपन्नाः

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 5 ॥


पञ्चाननाब्ज भव षण्मुख वासवाद्याः

त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति ।

भाषापतिः पठति वासर शुद्धि मारात्

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 6 ॥


ईशत्-प्रफुल्ल सरसीरुह नारिकेल

पूगद्रुमादि सुमनोहर पालिकानाम् ।

आवाति मन्दमनिलः सहदिव्य गन्धैः

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 7 ॥


उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः

पात्रावसिष्ट कदली फल पायसानि ।

भुक्त्वाः सलील मथकेलि शुकाः पठन्ति

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 8 ॥


तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या

गायत्यनन्त चरितं तव नारदोऽपि ।

भाषा समग्र मसत्-कृतचारु रम्यं

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 9 ॥


भृङ्गावली च मकरन्द रसानु विद्ध

झुङ्कारगीत निनदैः सहसेवनाय ।

निर्यात्युपान्त सरसी कमलोदरेभ्यः

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 10 ॥


योषागणेन वरदध्नि विमथ्यमाने

घोषालयेषु दधिमन्थन तीव्रघोषाः ।

रोषात्कलिं विदधते ककुभश्च कुम्भाः

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 11 ॥


पद्मेशमित्र शतपत्र गतालिवर्गाः

हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः ।

भेरी निनादमिव भिभ्रति तीव्रनादम्

शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 12 ॥


श्रीमन्नभीष्ट वरदाखिल लोक बन्धो

श्री श्रीनिवास जगदेक दयैक सिन्धो ।

श्री देवता गृह भुजान्तर दिव्यमूर्ते

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 13 ॥


श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः

श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः ।

द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 14 ॥


श्री शेषशैल गरुडाचल वेङ्कटाद्रि

नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् ।

आख्यां त्वदीय वसते रनिशं वदन्ति

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 15 ॥


सेवापराः शिव सुरेश कृशानुधर्म

रक्षोम्बुनाथ पवमान धनाधि नाथाः ।

बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 16 ॥


धाटीषु ते विहगराज मृगाधिराज

नागाधिराज गजराज हयाधिराजाः ।

स्वस्वाधिकार महिमाधिक मर्थयन्ते

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 17 ॥


सूर्येन्दु भौम बुधवाक्पति काव्यशौरि

स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः ।

त्वद्दासदास चरमावधि दासदासाः

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 18 ॥


तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः

स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः ।

कल्पागमा कलनयाऽऽकुलतां लभन्ते

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 19 ॥


त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः

स्वर्गापवर्ग पदवीं परमां श्रयन्तः ।

मर्त्या मनुष्य भुवने मतिमाश्रयन्ते

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 20 ॥


श्री भूमिनायक दयादि गुणामृताब्दे

देवादिदेव जगदेक शरण्यमूर्ते ।

श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 21 ॥


श्री पद्मनाभ पुरुषोत्तम वासुदेव

वैकुण्ठ माधव जनार्धन चक्रपाणे ।

श्री वत्स चिह्न शरणागत पारिजात

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 22 ॥


कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते

कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे ।

कल्याण निर्मल गुणाकर दिव्यकीर्ते

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 23 ॥


मीनाकृते कमठकोल नृसिंह वर्णिन्

स्वामिन् परश्वथ तपोधन रामचन्द्र ।

शेषांशराम यदुनन्दन कल्किरूप

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 24 ॥


एलालवङ्ग घनसार सुगन्धि तीर्थं

दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।

धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः

तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ 25 ॥


भास्वानुदेति विकचानि सरोरुहाणि

सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।

श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते

धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ 26 ॥


ब्रह्मादय-स्सुरवरा-स्समहर्षयस्ते

सन्तस्सनन्दन-मुखास्त्वथ योगिवर्याः ।

धामान्तिके तव हि मङ्गलवस्तुहस्ताः

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 27 ॥


लक्श्मीनिवास निरवद्य गुणैक सिन्धो

संसारसागर समुत्तरणैक सेतो ।

वेदान्त वेद्य निजवैभव भक्त भोग्य

श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 28 ॥


इत्थं वृषाचलपतेरिह सुप्रभातं

ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।

तेषां प्रभात समये स्मृतिरङ्गभाजां

प्रज्ञां परार्थ सुलभां परमां प्रसूते ॥ 29 ॥


इति श्री वेंकटेश सुप्रभात संपूर्णं

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment