Saturday, January 09, 2021

*Yo Apam Mantra Pushpam यो अपाम् मन्त्र पुष्पम्


 
योपाम पुष्पम् वेदा ,

पुष्पवान्, प्रजावान् पशुमान् भवति |

चंद्रमावा अपाम् पुष्पम् |

पुष्पवान्, प्रजावान् पशुमान् भवति |

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |

अग्निर्वा अपामायतनं, आयतनवान् भवति

यो अग्नेर्वा आयतनम् वेदा, आयतनवान् भवति

अपोवा अग्नेर्वा आयतनम् , आयतनवान् भवति |

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |

वर्युरवा अपामायतनं, आयतनवान् भवति।

योवा योरायतनम् वेदा, आयतनवान् भवति

आपोवै वायोरायतनम्, आयतनवान् भवति |

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |

असोवै तपन्नपामायतनं, आयतनवान् भवति।

यो मुश्यतपत आयतनम् वेदा, आयतनवान् भवति।

अपोवामुश्यतपत आयतनम् वेदा,आयतनवान् भवति।

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |

चंद्रमावा अपामायतनं, आयतनवान् भवति।

यस चन्द्रमस आयतनम् वेदा, आयतनवान् भवति।

आपोवै चन्द्रमस आयतनम् वेदा, आयतनवान् भवति।

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |

नक्षत्राणिवा अपामायतनं, आयतनवान् भवति।

यो नक्षत्राणां आयतनम् वेदा, आयतनवान् भवति।

आपोवै नक्षत्राणां आयतनम्, आयतनवान् भवति।

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति ।

पर्जन्योवा अपामायतनं, आयतनवान् भवति।

यः पर्जन्यस्य आयतनम् वेदा, आयतनवान् भवति।

आपोवै पर्जन्यस्य आयतनम् आयतनवान् भवति।

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति ।

सम्वत्सरोवा अपामायतनं, आयतनवान् भवति।

यः संवर्त्सरस्य आयतनम् वेदा, आयतनवान् भवति।

आपोवै संवर्त्सरस्य आयतनम् आयतनवान् भवति।

य एवम् वेदा, योप्सुनावम् प्रतिष्ठिताम् वेदा, प्रत्येवा तिष्ठति।

राजाधि राजाय प्रसह्य साहिने ।

नमो वयम वै, श्रवणाय कुर्महे।

समेकामान् काम कामाय मख्ह्यम्

कामेष्वरो वै श्रवणो ददातु ,

कुबेरायवै श्रवणाया, महा राजाया नमः |

-मन्त्र पुष्पम्


No comments:

Post a Comment