Thursday, January 07, 2021

BHU SUKTAM भू सूक्तम्

 भू सूक्तम्

ऊँ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे ।   आऽयङ्गौः प्रूश्निरक्रमी दसनन्मातरं पुनः। पितरं च प्रयन्त्सुवः। 

त्रिंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये। प्रत्यस्य वह द्युभिः। अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन् महिषः सुवः। यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या। सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि । यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे ।आदित्या विश्वे- तद्देवा वसवश्च समाभरन् । मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी॥ ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः । देवी हिरण्यगर्भिणी देवी प्रसूवरी।  सदने सत्यायने सीद। समुद्रवती सावित्रीह नो देवी मह्यङ्गी।  महीधरणी महोव्यथिष्ठा श्शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी। इन्द्रपत्नी व्यापिनी सुरसरिदिह। वायुमती  जलशयनीश्रियंधराजा सत्यन्धो परिमेदिनी।  श्वोपरिधत्तम् परिगाय। विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम्। लक्ष्मीप्रियसखीं देवीं नमाम्यच्युत वल्लभाम् ।

ऊँ धनुर्धरायै च विद्महे सर्वसिद्ध्यै च धीमहि। तन्नो धरा प्रचोदयात्।

महीं देवीं विष्णुपत्नी मजूर्याम् । प्रतीची मेनां हविषा यजामः । त्रेधाविष्णुरुरुगायो विचक्रमे। महीं देवीं पृथिवीमन्तरिक्षम्। तच्छ्रोणैति श्रव इच्छमाना। पुण्यं श्लोकं यजमानाय कृण्वती ॥

             ऊँ शान्तिः शान्तिः शान्तिः


No comments:

Post a Comment