भवेद्विश्वपालं महत्शैल तुंगं
शरद्रौंष्ट्रतालं महादैत्यकालं
नभोयोमदेहं परातत्वकारं
महा मुक्तिनाथं धरेशं भजेहं. ॥1
सदाश्वत्थवासं जगत्सन्निवासं
भवेद् वृंदरूपं विमुक्तीश पत्नीं
श्री वामभागे वसुधं च युगलं
जगद् वृक्षमूलं सृजेहं भजेहं. ||2
ऊष्णश्च शीतं पूष्करेर् वहतीं
वराहे मुखेनं तीर्थ: स्सुस्नानं
भूलोक पालं जगज्जीव कालं
महा मुक्त क्षेत्रं त्रिकाले भजेहं ||3
निम्नैवलोकं च वसुधैर्कुटुंबं
जलान्तर्विहारं धराभारहारं
गदाचक्रशस्त्रं वसत्पीतवस्त्रं
ध्रुतानेकरूपं सुसेव्यं भजेऽहं. ||4
तुलसै प्रतीकं शीलारूप गोलं
वृंदावनाख्यं स दामोदरस्थं
तटे गंडकीकृष्ण जगबिंबलेशं
वैकुंठ गेहं च त्रिगुणं भजेहं. ||5
दामोदरा कुंडं नदीमुख्य श्रोतं
शिला शालिग्रा गंडकी नद्यकीटं
आध्यात्म महतिं अधिदेव यूथम्
महाम्भोध तीरं सलिलं भजेहं. ॥6
आनन्दरूपं मनोज्ञं स्वरूपं
जगज्जन्महेतुं भवत् चक्रहारं
भूशायि शयनं हृदाकाशवासं
शर्वादि सेव्यं विदेही भजेहं. ||7
स्वयंभू क्षेत्रस् नाथं स आर्तं
अवलोकितेशं अभिव्यक्तमीशं
महा दिव्यदेहं विमुक्ताखिलेहं
जराजन्मपारं मुक्तिर् भजेहं ||8
रणे प्रतापं च महाधीरवीरं
शिरेनग्रनागं वसे मोक्ष क्षेत्रं
स्वभक्तानुकूलं हरे आर्तशूलं
त्रिलोकैकसेतुं सहिता भजेहं. ॥9
त्रिलोकीवरिष्ठं बुधानां गरिष्ठं
स्वरूपैकनिष्ठं विशिष्टे बलिष्ठं
अगस्यैर मुनीन्द्रं द्विजं संपरीतं
ब्रह्मांडवस्थाम् भजेहं भजेहं. ||10
॥ फलश्रुति ॥
इदं स्तोत्र नुतेनित्यं स एकाग्रचित्तं
पठेद् दिव्य उक्तिं वनमालि नाथै
स मुक्तोर्विशोकं ध्रुवं सकल लोकं
सदा काल सायुज्य परानन्द धामं ॥11
इति श्री मुक्तिनाथ कवच स्तोत्रम् संपूर्णं
श्री कृष्णार्पणमस्तु
शरद्रौंष्ट्रतालं महादैत्यकालं
नभोयोमदेहं परातत्वकारं
महा मुक्तिनाथं धरेशं भजेहं. ॥1
सदाश्वत्थवासं जगत्सन्निवासं
भवेद् वृंदरूपं विमुक्तीश पत्नीं
श्री वामभागे वसुधं च युगलं
जगद् वृक्षमूलं सृजेहं भजेहं. ||2
ऊष्णश्च शीतं पूष्करेर् वहतीं
वराहे मुखेनं तीर्थ: स्सुस्नानं
भूलोक पालं जगज्जीव कालं
महा मुक्त क्षेत्रं त्रिकाले भजेहं ||3
निम्नैवलोकं च वसुधैर्कुटुंबं
जलान्तर्विहारं धराभारहारं
गदाचक्रशस्त्रं वसत्पीतवस्त्रं
ध्रुतानेकरूपं सुसेव्यं भजेऽहं. ||4
तुलसै प्रतीकं शीलारूप गोलं
वृंदावनाख्यं स दामोदरस्थं
तटे गंडकीकृष्ण जगबिंबलेशं
वैकुंठ गेहं च त्रिगुणं भजेहं. ||5
दामोदरा कुंडं नदीमुख्य श्रोतं
शिला शालिग्रा गंडकी नद्यकीटं
आध्यात्म महतिं अधिदेव यूथम्
महाम्भोध तीरं सलिलं भजेहं. ॥6
आनन्दरूपं मनोज्ञं स्वरूपं
जगज्जन्महेतुं भवत् चक्रहारं
भूशायि शयनं हृदाकाशवासं
शर्वादि सेव्यं विदेही भजेहं. ||7
स्वयंभू क्षेत्रस् नाथं स आर्तं
अवलोकितेशं अभिव्यक्तमीशं
महा दिव्यदेहं विमुक्ताखिलेहं
जराजन्मपारं मुक्तिर् भजेहं ||8
रणे प्रतापं च महाधीरवीरं
शिरेनग्रनागं वसे मोक्ष क्षेत्रं
स्वभक्तानुकूलं हरे आर्तशूलं
त्रिलोकैकसेतुं सहिता भजेहं. ॥9
त्रिलोकीवरिष्ठं बुधानां गरिष्ठं
स्वरूपैकनिष्ठं विशिष्टे बलिष्ठं
अगस्यैर मुनीन्द्रं द्विजं संपरीतं
ब्रह्मांडवस्थाम् भजेहं भजेहं. ||10
॥ फलश्रुति ॥
इदं स्तोत्र नुतेनित्यं स एकाग्रचित्तं
पठेद् दिव्य उक्तिं वनमालि नाथै
स मुक्तोर्विशोकं ध्रुवं सकल लोकं
सदा काल सायुज्य परानन्द धामं ॥11
इति श्री मुक्तिनाथ कवच स्तोत्रम् संपूर्णं
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment