Thursday, April 10, 2025

*MUKTINATH KAWACHAM श्री मुक्तिनाथ कवच स्तोत्रम्

           || अथ श्री मुक्तिनाथ कवच स्तोत्रम् ॥
श्री गुरुभ्यो नमः हरी ॐ 

भवेद्विश्वपालं महत्शैल तुंगं
शरद्रौंष्ट्रतालं महादैत्यकालं
नभोयोमदेहं परातत्वकारं
महा मुक्तिनाथं धरेशं भजेहं.  ॥1

सदाश्वत्थवासं जगत्सन्निवासं
भवेद् वृंदरूपं विमुक्तीश पत्नीं
श्री वामभागे वसुधं च युगलं
जगद् वृक्षमूलं सृजेहं भजेहं.  ||2

ऊष्णश्च शीतं पूष्करेर् वहतीं
वराहे मुखेनं तीर्थ: स्सुस्नानं
भूलोक पालं जगज्जीव कालं 
महा मुक्त क्षेत्रं त्रिकाले भजेहं  ||3

निम्नैवलोकं च वसुधैर्कुटुंबं
जलान्तर्विहारं धराभारहारं
गदाचक्रशस्त्रं वसत्पीतवस्त्रं
ध्रुतानेकरूपं सुसेव्यं भजेऽहं. ||4

तुलसै प्रतीकं शीलारूप गोलं
वृंदावनाख्यं स दामोदरस्थं
तटे गंडकीकृष्ण जगबिंबलेशं
वैकुंठ गेहं च त्रिगुणं भजेहं.      ||5

दामोदरा कुंडं नदीमुख्य श्रोतं
शिला शालिग्रा गंडकी नद्यकीटं
आध्यात्म महतिं अधिदेव यूथम्
महाम्भोध तीरं सलिलं भजेहं. ॥6

आनन्दरूपं मनोज्ञं स्वरूपं
जगज्जन्महेतुं भवत् चक्रहारं
भूशायि शयनं हृदाकाशवासं
शर्वादि सेव्यं विदेही भजेहं.   ||7

स्वयंभू क्षेत्रस् नाथं स आर्तं
अवलोकितेशं अभिव्यक्तमीशं
महा दिव्यदेहं विमुक्ताखिलेहं
जराजन्मपारं मुक्तिर्  भजेहं   ||8 

रणे प्रतापं च महाधीरवीरं
शिरेनग्रनागं वसे मोक्ष क्षेत्रं
स्वभक्तानुकूलं हरे आर्तशूलं 
त्रिलोकैकसेतुं सहिता भजेहं. ॥9

त्रिलोकीवरिष्ठं बुधानां गरिष्ठं 
स्वरूपैकनिष्ठं विशिष्टे बलिष्ठं
अगस्यैर मुनीन्द्रं द्विजं संपरीतं
ब्रह्मांडवस्थाम् भजेहं भजेहं. ||10

॥ फलश्रुति ॥
इदं स्तोत्र नुतेनित्यं स एकाग्रचित्तं
पठेद् दिव्य उक्तिं वनमालि नाथै
स मुक्तोर्विशोकं ध्रुवं सकल लोकं
सदा काल सायुज्य परानन्द धामं  ॥11

इति श्री मुक्तिनाथ कवच स्तोत्रम् संपूर्णं 
श्री कृष्णार्पणमस्तु 






No comments:

Post a Comment