Monday, September 22, 2025

*Pundarikaksha Stotram श्री पुंडरीकाक्ष स्तोत्रम्

                    अथ श्री पुंडरीकाक्ष स्तोत्रम् 

श्री गुरुभ्यो नमः हरी ॐ 
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । 
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ।।

विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । 
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ।। 

आदिदेवं महादेवं वेदवेदाङ्गपारगम् । 
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ।।

विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् । 
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।। 

सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् । 
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ।। 

शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ।। 

शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ।। 

नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत । 
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ।।

इति श्री श्रीपुंडरीकाक्ष स्तोत्रम् संपूर्णं 

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment