Tuesday, September 30, 2025

Govindaraj Prapatti श्री गोविंद राज प्रपत्ति: Supra

                         श्री मद्गोविन्दराजप्रपत्तिः 

श्री गुरुभ्यो नमः हरी ॐ 
यश्चैकशैलनिकटे कमलापुरीश-
     गोविन्दराजपदयोरकरोत् प्रपत्तिम् ।
तं वादिभीकरगुरोश्चरणं प्रपद्ये
     पात्रं गुरुं वरवरं परमं गुरूणाम् ॥ १॥

श्रीमन् निदान जगतां निखिलाण्डजात-
     निर्वाहशक्तिमुखदिव्यगुणैकतान ।
अत्यन्तभोग्यनतदोष निरस्तदोष
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ २॥

रेखारथाङ्गसरसीरुहवज्रशङ्क-
     च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ ।
संसारतापहरणे निपुणौ नतानां
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ३॥

पश्यत्सु सान्द्रभयकौतुकमर्भकेषु
     प्रौढेषु सत्सु कृतकृत्यपरायणेषु ।
विध्वंसितोर्ध्वशकटावपि बालभावे
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ४॥

आलम्ब्य बाहुयुगलेन कुमारभावे
     गाढं कराङ्गुलियुगं किल नन्दपत्न्याः ।
अभ्यस्यमानदशचङ्क्रमणाभिरामौ
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ५॥

घोषाङ्गनाकरसरोरुहतालनाद-
     सङ्गीतसम्पदनुरूपमनोज्ञनृत्तौ ।
माणिक्यनूपुरमरीचिकृताङ्गलेपौ
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ६॥

कुट्टाकतामुपगतौ सरसः प्रसह्य
     मध्येसरित्सलिलमुद्धतकालियस्य ।
तत्सुन्दरीनयननन्दनसंनिवेशौ
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ७॥

वासांसि देहि तव कृष्ण वशंवदाना-
     मस्माकमाकुलधियामिति गोपकन्याः ।
उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद्
     गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ८॥

गोरक्षणे किल बभूव यदीयरेणु-
          रक्रूरमस्तकमणेः सरणिं समेतः ।
तावद्भुतावनुपमावतिपावनौ ते
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ९॥

मल्लावहे मधुरया मधुराङ्गनानां
          फुल्लारविन्ददलतल्लजलोचनानाम् ।
वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १०॥

कंसं निपात्य कनकासनतः पृथिव्या-
          मुद्धृत्य सागसमनागसमुग्रसेनम् ।
राज्येऽभिषिच्य विनिवारितभूमिभारौ
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ११॥

दुर्योधने दुरभिमानिनि दुर्भगाणा-
          मग्रेसरे भजति ते शिरसः प्रदेशम् ।
धन्येन यन्निकटतः स्थितमर्जुनेन
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १२॥

सारथ्यवेषसमलङ्कृतपाण्डुसूनो-
          र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ ।
सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १३॥

भक्त्या प्रसन्नहृदयेन धनञ्जयेन
          यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे ।
साक्षात्कृतानि सहसाद्भुतवैभवौ तौ
          गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १४॥

अस्मद्गुरुप्रभृतिभिः कमलावसानै-
          रादर्शितौ करुणया मम देशिकेन्द्रैः ।
सत्त्वोत्तरैः सकलजीवदयापरैस्तै-
          र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १५॥

अस्मात्पितामहमशेषगुणाभिराम-
          माचार्यरत्नमयि वादिभयङ्करार्यम् ।
गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य
          गोविन्दराज मम दुर्लपितं क्षमस्व ॥ १६॥

। इति श्रीगोविन्दराजप्रपत्तिः सम्पूर्णं । 

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment