Thursday, November 29, 2018

*BUDDHIKAARAKA BUDHA STOTRAM ( बुद्धिकारक बुधस्तोत्रम् )

Please listen video of this post on YouTube channel CLICK HERE                                                                   
                                                                        संग्रहित 
               । बुद्धिकारक बुधस्तोत्रम् ।

कॆलवरु  केळतिरतारे मक्कळु ऎष्टु ओदिदरू तलॆगॆ हत्तुवुदिल्ल ,  चंचल मनस्सु बुद्धि मत्ते कडिमॆ वाक्चातुर्य इदक्केल्लवू बुध स्तोत्र वन्नु मक्कळिगॆ दिनवू हेळिसि .मक्कळल्लि बुद्धिमत्ते हॆच्चुवंते माडबहुदु  जातकदल्लि बुधनन्नु बुद्धिकारकनेंदु अवन अनुग्रह इद्दल्लि पंडितनागबहुदेंदु हेळलागुत्तदे.. अल्लदॆ बुध सौम्य रूपदल्लिद्दरे  मक्कळल्लि  सिट्टु जास्ति इद्दरू कडिमेआगुत्तदे.. इन्नु.कॆलवरिगॆ इद्दकिद्द हागॆ चर्म रोग काणिसिकॊळ्ळुत्तदे. बुधनु जातकदल्लि दूषितनादाग ई रीति आगुव संभव जास्ति  यारिगॆ ई तरहद स‌मस्यॆ इद्दरे अवरु कूडा ई श्लोकवन्नु हेळि...  मत्तु इदर जॊतॆगॆ देवस्थानदल्लि श्री महा विष्णु स्वामिगॆ सहस्रनाम पारायण मत्तु हॆसरुबेळॆ नैवेद्य माडिसिदरॆ ऒळ्ळॆयदु एंदु हिरीयर अभिप्रायविदे

अथ बुद्धिकारक बुधस्तोत्रम् ।
श्री गुरुभ्यो नमः
हरी: ॐ 

अस्य श्रीबुधस्तोत्रमहामंत्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छंदः ।
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।
ध्यानम् ।
भुजैश्चतुर्भिर्वरदाभयासिगदं वहंतम् सुमुखं प्रशांतम् ।
पीतप्रभं चंद्रसुतम्  सुरेढ्यं सिम्हे निषण्णं बुधमाश्रयामि ॥

पीतांबरः पीतवपुः पीतध्वजरथस्थितः ।
पीयूषरश्मितनयः पातु मां सर्वदा बुधः ॥ 1॥

सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितम् ।
सोमसूनुं सुराराध्यं सर्वदं सौम्यमाश्रये ॥ 2॥

बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलम् ।
भद्रप्रदं भीतिहरं भक्तपालनमाश्रये ॥ 3॥

आत्रेयगोत्रसंजातमाश्रितार्तिनिवारणम् ।
आदितेयकुलाराध्यमाशुसिद्धिदमाश्रये ॥ 4॥

कलानिधितनूजातं करुणारस वारिधिम् ।
कल्याणदायिनं नित्यं कन्याराश्यधिपं भजे ॥ 5॥

मन्दस्मितमुखाम्भोजं मन्मथायुतसुन्दरम् ।
मिथुनाधीशमनघं मृगांकतनयं भजे ॥ 6॥

चतुर्भुजं चारुरूपं चराचरजगत्प्रभुम् ।
चर्मखड्गधरं वन्दे चन्द्रग्रहतनूभवम् ॥ 7॥

पंचास्यवाहनगतं पंचपातकनाशनम् ।
पीतगन्धं पीतमाल्यं बुधं बुधनुतं भजे ॥ 8॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
यः पठेच्छृणूयाद्वापि सर्वाभीष्टमवाप्नुयात् ॥ 9॥

   । इति श्री बुद्धिकारक बुधस्तोत्रं संपूर्णम् ।

No comments:

Post a Comment