|| श्रीमन् महागणाधिपतॆ नमः ||
ॐ स्वस्ति श्रीसौख्य धात्री सुतजय जननि तुष्टिपुष्टि प्रधात्रि । मांगल्योत्साह कर्त्रिगत भवसद् सत्कर्मणाम् व्यंजयत्रि । नाना संपद्विभात्रि धन कुलयश सामायशा वर्धयत्रि । दुष्टापद्विघ्नहर्त्रि गुणगणवसति लिख्यतॆ जन्म पत्रि ॥ १ ॥
श्री सकल संपदास्संतु स्वस्ति श्री मनृप शालिवाहन शकॆ. _नाम संवत्सरे अयने ऋतु मासे _. पक्षॆ तिथौ _, वासरः _. नित्य नक्षत्रॆ _योगः _करणः ॥२॥
पंचांगः शुद्धास्चत्रदिनॆ मार्तांड मंडलोदयात् जन्म समयः. ,प्रातः /मध्याह्नपूर्व / मध्याह्नउत्तर /सायंकाल /पूर्वरात्रि /उत्तररात्रि (यत्र जननः मध्यरात्रि रात्रि १२ नंतरॆ तत्रै उदयिक वार: ________). जन्मस्थळ तत् समये लग्ने ॥ ३॥ ज्ञ्यातु यजमानः श्री. एषां भार्या: उभय कुलानंददायिनि वज्र चूडा मंडित अखंड कुं,सौ _,कुक्षौ _. रत्न मजि जनत् _गोत्राभिवृद्धि:॥ ४ ॥
अवकहड चक्र _जन्म नक्षत्र चरण अक्षरोपरि जन्म नामः नाडि_. गण योनि _चरण नाडि राश्याधिपति _इदं चंद्र राशि: || ५ ॥
घात चक्रः. राशि मास तिथि वार नक्षत्र _. _करण ॥ ६ ॥
महादशा चक्रः विंशोत्तरि महादशायां _दशा वर्षः _गत वर्षः _शेष वर्षः _ तद नंतर दशा प्रारंभः
|| लग्न कुंडलि ॥ || राशि कुंडलि || ७ ॥
मंगळ निर्दोष निर्णयः मंगलग्रहस्य दोषः नास्ति। यदि एवम् :
निर्बल कारकः _ ॥ ८॥
जातकः जनकॆ । प्रदत्त जनन विवरणं । साप्रतं सत्य स्वीकृत्य। लिख्यतॆ जन्म पत्रिका ॥ ब्रह्मा करोतु दीर्घायु । विष्णु कुर्याश्च संपदः । हरो रक्षतु गात्राणि । यश्येशां जन्म पत्रिका ॥ जातकस्य जन्म दिनांकः _ व्यवहार प्रीति नामः ॥ ९ ॥
॥ शुभं भवतु ॥
-----------------------------------------------------
SUDHIRACHAARYA S. KATTI. BA MIH. H NO : 495/496 “ ASHWATHA “ BEHIND CANARA BANK AT PO: YALAGUR – 586213. TQ: NIDAGUNDI DT: VIJAYAPURA. KARNATAKA STATE. MOBILE : + 91 8105998585 . +919423068585. Email ID : kattiss644@gmail.com web site : http://www.ashwathavruksha.blogspot.in/

No comments:
Post a Comment